पृष्ठम्:वेदान्तसारः.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

APPENDEX I

सूत्रानुक्रमणिका

पुटसंख्या
अंशो नानाव्यपदेशात् २१६
अकरणत्वाच २२८
अक्षरधियां त्ववरोधः ३११
अक्षरमम्बरान्त ८८
अग्निहोत्रादि तु ३७४
अग्न्यादिगतिश्रुतेः २३९
अङ्गावबद्धास्तु न ३२९
अङ्गित्वानुपपत्तेश्च १६७
अङ्गेषु यथाश्रय ३३३
अचलत्वं चापेक्ष्य ३७१
       अणवश्च         ।।               226
अणुध 229
अत एव च नित्यत्वम् १०२
अत एव च स ब्रह्म ७०
अत एव चाग्निन्धन ३५०
अत एव चानन्य ४०५
अत एव चोपमा २६६
अत एव न देवता ७८
अत एव प्राणः ४६
पुटसंख्या
अत एव सर्वाण्यनु ३७७
अत: प्रबोघऽस्मात् २६०
अतश्चायनेऽपि ३८८
अतस्त्वितरज्यायः ३५७
अतिदेशाच्च ३२३
अतोऽनन्तेन २७३
अतोऽन्यापि हि ३७५
अत्ता चराचर ६५
अथातो ब्रह्मजिज्ञासा
अदृश्यत्वादिगुणकः ७४
अदृष्टनियमात् २२१
अधिकं तु भेदनिर्देशातू १५३
अधिकाररूपशब्द १९७
अधिकोपदेशात्त ३४०
अधिष्ठानानुपपत्तेश्च १८६
अध्ययनमात्रवतः ३४३
अनभिभवं च दर्शयति ३५५
अनवस्थितेरसंभवात् ७१
अनारब्धकार्ये एव ३७४
अनाविष्कुर्वक्षन्वयात् ३६३