पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विषयसूचिका १०. नाटकदीपप्रकरणम् ॥ ४३१-४४० ॥ पुटः पुटः आत्मन्यध्यारोपविचारः। ४३१ साक्षिणो देशकालवस्त्वाद्य जीवस्वरूपनिरूपणम् । । ४३३ वच्छिन्नत्वकथनम्। ४३७ परमात्मस्वरूपनिरूपणम्। ४३४ सर्वद्वैतशान्तौ साक्षी स्वयं प्रकाशते ४३८ साक्षिणि बुद्धिचांचल्यारोपकथनम् ४३६ ११. योगानन्दप्रकरणम् ॥ ४४१-४८६ ॥ ब्रह्मानन्दस्य सर्वानर्थहनन ब्रह्मानन्दलाभे गुरुशास्त्रे साधनम् । ४७१ पूर्वकसुखहेतुत्वकथनम् । । ४४१ आनन्दभेदनिरूपणम् । ४७३ ब्रह्मानन्दस्य त्रैविध्योक्तिविचारः। ४४८ जाग्रति ब्रह्मनन्दावाप्त्युपायकथनम् ४७५ ब्रह्मण आनन्दस्वरूपत्वकथनम्। ४४९ बासनानन्दस्वरूपविचारः। ४७६ सुखस्वरूपत्व स्वप्रकाशत्व मानन्दस्य लक्षणम्। ४५३ समाधौ निजानन्दानुभवकथनम्। ४७८ सौषुप्तिसुखस्वरूपविचारः। ४५५ ब्रह्मानन्दस्य सातत्यविचारः । ४८४ सौषुप्तिकसुखं ब्रह्मानन्द एव । ४६६ जाग्रति ब्रह्मनन्दावाप्तिविचारः ४८६ सुषुप्तवानन्दमयस्य ब्रह्मा स्वप्नेऽपि ब्रह्मनन्दावाप्तिकथनम् ।४८८ नन्दानुभवकथनं । ४६३ १२. आत्मानन्दप्रकरणम् ॥ ४६०-५१६ ॥ मन्दप्रज्ञ आत्मानन्देन बोध्यः । ४९० गौणमुख्यमिथ्यामविचारः । ५०० सर्वमात्मार्थं प्रियं भवति । ४२२ आत्मनो निरतिशयप्रेमा- आत्मनस्तु कामायेति स्पदत्वकथनम्। ५०५ श्रुत्यर्थविचारणा। । ४९२ आत्मनः । परमानन्दरूपत्वकथनम्। ५०९ प्रीतिस्वरूपविचारः। ४९४ चिदानन्दयोर्भेदः कल्पितः ५११ “आत्मनस्तु कामाये”ति- ज्ञानयोगयोः फलादिसर्व क्षुत्यथों युक्तयनुभवसिद्धः। ४९७ साम्यविचारः। ५१२ १३. अद्वैतानन्दप्रकरणम् ॥ ५१७-५५३ ॥ आनन्दस्य जगत्कारणत्वकथनम् । ५१८ शक्तेः शक्ता दपार्थक्योक्तिः। ५२१ उपादानस्य त्रैविध्यविवरणम् । ५१९ शक्तेः स्वरूपनिरूपणम्। ५२६ G