पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१६

जन्मान्तरेऽपि दुस्साधमिति नातिशयोक्तिः । तेष नित्यकल्याणमूर्तिर्विहरत्वनिशं मे हृदयसीम्नीति परमेश्वरीमभ्यर्थये ।

 स्वकं श्रमातिशयमनाकलय्य व्याख्यानस्यास्य संशोधनं गंभीरमुपोद्धातं च सोत्साहं विरच्य मामतीव बहूकृतवतामस्मद्गोत्रालंकारायमाणानां पितृकल्पानां श्रीमहामहोपाध्याय कलाप्रपूर्ण वैयाकरणसार्वभौमादि बिरुदांचितानां श्रीताता सुब्बरायशास्त्रिपादमहोदयानां मामकीनामपारां कृतज्ञतामत्र सप्रणामं विज्ञापयामि ।

 मय्यतीव सुदृढबद्धादरा सिंहपुरी (नेल्लूरु) संस्कृतकलाशालाध्यक्षाः विद्याभूषण श्रीगाजुलपल्लि हनुमच्छास्त्रिचरणा: तेनालि संस्कृतकलाशालाध्यक्षाः श्रीजम्मुलमड़क माधवरामशर्माणः गुंटूरु हिंदूहैस्कूल संस्कृतोपाध्याया व्याकरणविद्याप्रवीण श्रीओरुगंटि नीलकंठशास्त्रिणः अस्सद्दीक्षागुरुपुत्राः साहित्यविद्याप्रवीण श्रीभारतुल नरसिंहशर्माणः अन्ये माननीयाः सुहृद्वरा येऽस्य ग्रन्थस्य मातृकाया आयतीकरणे मुद्रणविधौ परिशोधने च महान्तमपि श्रममपरिगणय्य साह्यमरीरचंस्ते सर्वेऽपि मत्समर्पिता नुतिततो: स्वीकृत्यानुगृह्णन्त्विमं जनमिति मुहुर्मुहुरभ्यर्थये ।

 तेनालिपुरी विराजमान लक्ष्मीपवर् मृद्रणालयाधिकारिणां श्री पिल्ललमरूरि लक्ष्मीनारायणार्याणां संस्कृतभाषासेवैकसमर्पितचितानां नितरामात्मीयां कृतज्ञतां निवेदयामि ।

 मुद्रणस्यास्येदं प्रथमतया भ्रमप्रमादजनितानि स्खलितानि ग्रन्थान्तेऽनुबद्व शुद्धिपत्रमुखेन परिहरणीयानीत्यध्येतृमहाशयेभ्यो विज्ञापयामि ।

ललितारामं (बृंदावनम्)

रायप्रोलु लिंगन सोमयाजी

गुम्टूरु

श्रीचित्रभानु आश्वयुज शु ९

१८-१०-४२