पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

चित्रदीपप्रकरणम् ॥ ६ ॥


 एवं सृष्टिद्वैविध्यं तद्धेतुभूतजीवेश्वरस्वरूपभेदं च निरूप्य स्वरूपभेदस्योपाधिकृततया उपाध्योश्च मायातदवान्तरस्वरूपतया चावस्तुत्वं निरूप्य तन्निरूपणेन लब्धं ब्रह्मात्मैक्यं श्रौतमिति बोधयितुं महावाक्यार्थनिरूपणं कृत्वा तद्विवेकेन श्रुतं ब्रह्मात्मैक्यं दृष्टान्तमुखेन सम्यग्बोधयितुमिदं प्रकरणमारभते, यथेति ।

चित्रदीपदृष्टान्तेन परमात्मन्यवस्थाचतुष्टयकथनम् ।

यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्।
परमात्मनि विज्ञेयं तथाऽवस्याचतुष्टयम् ॥ १ ॥

 यथा चित्रपटे चित्रलेखनेन सम्यक्नित्रिने पटे अवस्थानां वक्ष्यमाणानां चतुष्टयं दृष्टं, तथा परमात्मनि अवस्थाचतुष्टयमस्तीति विज्ञेयम् ॥ १ ॥

 दृष्टान्तदार्ष्टान्तिकयोरवस्थाचतुष्टयमाह, यथेति ।

यथा धौतो घट्टितश्च लांछितो रंजितः पटः ।
चिदन्तर्यामी सूत्रात्मा विराडात्मा तथेर्यते ॥ २॥

 यथा पटः धौतो घट्टितो लांछितो रंजित इत्यवस्थाचतुष्टयविशिष्टो ज्ञायते, तथा परमात्माऽपि चित् अन्तर्यामी सूत्रात्मा विराडात्मेत्यवस्थाचतुष्टय वानितीर्यते ॥ २ ॥

 पटगतावस्थाचतुष्टयं विवृणोंति, स्वत इति ।

स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् ।
मष्याकारैर्लाञ्छितः स्याद्रञ्जितो वर्णपूरणात् ॥ ३ ॥

18