पृष्ठम्:वेदान्तकल्पतरुः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तथा ज्ञानफलमेव तत्फलमित्यर्थः । फलभेदे वक्तव्ये कारणभेटदक्रयनं भाष्ये ४९ । २४ अनुपयेार्गोत्याशङ्काह न केवलमिति । विधेयाऽविथेयक्रियाज्ञानफलये। शाब्दज्ञानेति ॥ छ चिट् ब्रह्मविदामेति परमित्यादैो ज्ञानफलं साध्यत्वेन प्रतीतमपि न्यायबलाद्वचनान्तरवशाच्चाभिव्यक्तिपरत्वेन व्याख्याय फलभेद उक्ता जिज्ञास्यभेदस्तु प्रतीतिसमयणव स्फुट इत्याह जिज्ञास्यभेद् मिति । ननु भवतेरकर्मक्रन्वाड्रावार्थत्वे च नपुंसकत्वप्रसङ्गाद्भव्यशब्देन कथं जिज्ञास्यविषय:भेदसिद्धिरत आह भवितेति ।

ननु तयेरेव कृत्यतखलर्था इति कृत्यानां भावकर्मणाः स्मरणादचे यदिति सूचविहित्यत्प्रयान्तस्य भव्यशब्दस्य कर्तृवाचित्वमयुक्तमित्याश ५० । ४ ड्राह कर्तरि कृत्य इति । भव्यगेयेत्यादिना हिँ सूचण भावकर्मवाचिता नियममपेदद्य कृत्यप्रत्ययान्ता एव भव्यादिशब्दा विकल्पेन कत्तेरिं निपा त्यन्ते । अत्ता भवतीति व्यत्यत्या भव्यशब्द: कर्नवाची । पक्षे च भा वकर्मणा: । अस्य च भवतेरनुपसर्गत्वात्प्राविाचित्वाभावाच्च कर्मप्रा:ि । भावे तु भव्यमनेनेति स्याट् नेह स । पुंलिङ्गनिद्वेशात् उत्याद्यथर्मा पेदवणाञ्च । अत: कर्तरि कृत्थ इति । ननु भवितुः कथं ज्ञानकाले सत्वाभाव इत्याशङ्कय ज्ञानेात्रभावियेजकव्यापारापेदवणादित्याह भाविता चेतेि । भवतिहसिद्धकर्तृकक्रियावाची न पच्यादिवत् सिद्धकर्तृकक्रियस्तते भविता स्वते ऽसिद्धः सन् भावकव्यापारापेक्षनिष्यतिरर्थात् साध्ये भार्तीति । अत् एवाडुः ।

करेत्यर्थस्य य: कर्ता भवितु: स प्रयेोजकः ।
भविता त्तमपेक्याथ प्रयेाज्यत्वं प्रपदते ॥ इति

भाष्ये भूतशब्दस्यार्तीतवादित्वभ्रमं निरस्यति भूतामिति । नन्वा , । १० ज्ञाभ्यर्थनानुज्ञानां लेकेि चेादनात्वात् कथं वेदे चेाटना ऽत्त प्राह श्राज्ञा दीनामितेि । उत्कृष्टपुंसः स्वाभिलषितेोपायकायेत्वाभिधानम्माज्ञा । यथा


शष्टज्ञानेतीति १ पुः पा• । मूले यि पाठद्वैविध्यं दृश्यते ।

  • जिज्ञास्यविषयभेद इति ३ पुः पा• । # विपयशष्टा नास्ति २-३ पुः ।