पृष्ठम्:वेदान्तकल्पतरुः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तकल्पतरौ
द्वितीये ऽध्याय ।
३२० । ९
स्मृत्यनवकाशदेोषप्रसङ्ग इति चेन्नान्यस्मृत्यनव -
काशादेाष्प्रसङ्गात् ॥ १ ॥

चेतनजगटुपादानसमन्वयः साङ्कस्मृत्या सङ्केच्यतां न वेति सर्व वभाषितत्वसाम्येन बलात्रलाविनिगमात्सन्देहे पूर्वषतमाह न खल्विति ।

विरोधे त्विति । औदुम्बरीं स्पृष्टाङ्गायेदिति प्रत्यक्षश्रुतिविरुट्टा सर्वमावेष्टतेति स्मृतिर्मानं न बेति सन्देहे वेदार्थानुष्ठातृणां स्मृतिभिमूलयु त्यनुमानात्प्रत्यक्षानुमित्तश्रुत्येश्व स्वपराधीतश्रुतिवत्समबलत्वादुदिताऽनु दितादिवद्विकल्पादिसम्भवान्मानमिति प्राम राद्धान्त : । श्रुतिविरुद्धस्मृतीनां प्रामाण्यमनपेक्षतमपेक्षावर्जितं हेयमिति यावत् । यता ऽसति विरोधे मूलयु त्यनुमानं स्वपराधात्तश्रुत्यास्तुल्यवत्प्रमितत्वात्समबलत्ता । प्रत्यक्षश्रुतिविरुद्धे प्रमाणमिति (पूर्वपक्षी पूर्वपक्षेतापपादक : । अधिकरणारम्भवादीत्यर्थ:) ।

इत्याशङ्कयाह अयमस्याभिसंधिरिति । श्राजानसिद्धा स्वभावसिट्टा च सा ऽनावरणभूतार्थमाचगेचरा च । भ्रमवत्सत्यानृत्तगेचरत्वं वार यति मात्रेति । एवंभूत्ता तस्य ब्रह्मणे या बुद्धिस्तत्पूर्वकेो वेदरा शिरित्यर्थः । पैरुषेयत्वेन तुल्यत्वमुका स्मृतेर्निरवकाशत्वं प्राबल्यहेतुमाह न चैता इतेि । श्रनन्यपरत्वं स्फुटत्तरत्वम् । श्रुतिरनुष्ठानपरा अ न्यस्मृत्यनवकाशमाचान्न सिद्धान्तसिद्धिः सन्देहादित्याशङ्कयाह तथा हीत्यादिना । देवत्ताधिकरणे येगिप्रत्यक्षस्य समर्थितत्वाद्भाष्यमम्मदाद भिप्रायमित्याह अर्वागिति । कपिलादये ऽर्वाचीनपुरुषविलक्षणा इत्याश. ३२९ । ऽ


५६ ( ) एतम्मध्यस्थे यन्ये नासि १-५ पु