पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 

वेणीसंहारे ।

षष्ठोऽङ्कः ।


( ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च । )

 युधिष्ठिरः--( विचिन्त्य निश्वस्य च । )

तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते
 कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् ।
भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये
 सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ १ ॥

 द्रौपदी--( सबाष्पम् ।) महाराअ ! पञ्चालिए त्तिं किं ण भणिदम् ( महाराज ! पाञ्चाल्येति किं न भणितम् ? )

 युधिष्ठिरः--कृष्णे ! ननु मया । ( पुरुषमवलोक्य । ) बुधक !

 पुरुषः-- देव! आज्ञापय ।

 युधिष्ठिरः-- उच्यतां सहदेवः--‘क्रुद्धस्य वृकोदरस्यापर्युषितां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरंतु समन्तात्समन्तपञ्चकम् । अपि च ।

पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः
 कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः संचरन्तु ।
व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा
 ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ २ ॥

 पुरुषः-- यथाज्ञापयति देवः ।

 युधिष्ठिरः-- तिष्ठ । एवं न वक्तव्यः सहदेवः ।

ज्ञेया रहः शङ्कितमालपन्तः
 सुप्ता रुगार्ता मदिराविधेयाः ।