पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
तृतीयोऽङ्कः ।

गृहीतं येनासीः परिभवभयान्नोचितमपि
 प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
 द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ १९ ॥

( इत्युत्सृजति । )

( नेपथ्ये । )

 भो भो राजानः ! कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते ? ।

 अश्वत्थामा--( आकर्ण्य । सक्रोधं शनैः शस्त्रं स्पृशन् । ) किं गुरोर्भारद्वाजस्य परिभवः ? ।

( पुनर्नेपथ्ये । )

आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद्-
 द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य ।
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं
 धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वम् ॥ २० ॥

( सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा । ) किं नामेदम् ?

प्रत्यक्षमात्तधनुषां मनुजेश्वराणां
 प्रायोपवेशसदृशं विधिमास्थितम्य ।
तातस्य मे पलितमौलिनिरस्तकाशे ।
 व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥ २१ ॥

 कृपः--वत्म ! एवं किल जनः कथयति ।

 अश्वत्थामा--किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः ? ।

 सूतः--( सभयम् । ) कुमार ! आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः ।

 अश्वत्थामा--हा तात ! हा पुत्रप्रिय ! मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथवा