पृष्ठम्:वृत्तरत्नाकरम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
रत्नप्रभोपेते वृत्तरत्नाकरे-

१०४ रतमभोपेते धृतरनाकरे यतिः=विघ्ना सम्पादिता रुचिरा हृद्य पदानां वितस्या यतिर्यक्ष स तथाविधः । भाषा-यदि उक्त 'पदचतुर्थं छन्द के प्रत्येक पाद के अन्त में दो २ घणें को गुरु किया जाय तो उसका नाम 'अपीड' जानना चहिये ॥२॥ १२ ३ ४ ५ ६ ७८९ १० ११ १२ प्रथम मितर चरण म ख़ थं १ २ ३ ४ ५ ६ ७ ८ श्रयति जगति लक्ष्म । १२३ ४५ ६ ७८९ १० ११ १२ १३ १४ १५ १६ इनर दितर जनित म प य दि च तु ये १२ ३४५६७८९१०११ १२ १३ १४ १५ १६ १७ १८ १९ २० चरणयुगलकमधिकृत म प र मि ति क लि का सा ॥३॥ यदि प्रथमं तुर्यम्=प्रथमश्वग् णः इतरचरणसमुत्थम्=द्वितीय- चरणगतं छदम-लक्षणं श्रयति इतरत्=द्वितीयमपि इतरगदितम्= प्रथमपादक लक्षणं श्रयति, यदि च अपरम्=चरणद्वयं तृतीयचतुर्थ रुपम् अविकृतम्=यथावस्थितमेव स्यात् इति=अर्थात् अनया रीत्या स आपीड एव मा=प्रसिद्ध ’कलिका' नाम छन्दो भवतीत्यर्थः । अस्यायमाशयः--यदि प्रथमः पादो द्वादशाक्षरःद्वितीयोऽg(क्षरः, द्वितीयः षोडशाक्षरः, चतुर्थे विंशत्यक्षरः तदा 'अलिका' नामेत्यु- च्यते । इमामेध ‘मञ्जरी' इति नाम्ना व्याहरन्ति । अत्र तुर्युपदेन श्लोकचतुर्थाशः पादो ग्राह्यः । भाषा–यदि आपीड का प्रथम चरण द्वितीय चरण के लक्षणाला और द्वितीय प्रथम चरण डे लक्षणवाला है। अर्थात् द्वितीय पाद को प्रथम पाद के स्थान पर तथा प्रथम पाद के द्वितीय के स्थान पर लिया जाय और शेष तृतीयचतुर्थ पाद ज्यों के व्यों रहे तो डमको 'कलिका' कहते है । पिलसूत्र में इसका नाम “म” है । सारांश यह है कि~~'कलि का’ छन्द में प्रथम पाद १२ अक्षर, द्विती पाव में अक्षर, तृतीय पाद १६ अचर, चतुर्थे पाद ४० अक्षर का होता हैं । ०२ १ २ ३ ४५ ६ ७ ८ ९ १० ११ १२ द्विगुरु युत सकल चर णा न्ता