पृष्ठम्:विश्वहितम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ २ स्वर्ण सूर्य्यममित्मिद्ध कुनेचंभास्करोवियत् । १२ । २१ । २४ । २१ । १९ । ०। अब्दो नेवनवाशाढ्यो २०८२ गुण ३ नः खनखे २०० ईतः || अंशादिरयनांशः स्यात् मन्दंत्वष्टनगांशकम् ७८। इति विश्वहिते रविचन्द्र स्फुटाधिकारः || शून्याचब्दगणात् मावयवदिवागण: अत्र दिनमेकं शोधयेत् देशान्तरं २।३४ मिश्रयेत् । मंक्रान्तिकालौयदिने दिवागण: स्यात् ध्रुवः १ । ० । ० हौने देशान्तरं ० | ५७ । २६ ॥ अथ वार ध्रुवगुणका: शून्यादितः ॥०॥०॥०॥०॥ ० ॥ ० ॥ ० ॥ ० ॥ वारध्रुवगुणकाशून्यादि अब्दात् त्रिवेदशेषगुणकाः । विश्वहितम् । । ३६ | ५४ । ३६७ । ५५ । २५ । ३१ ७३३ । १० । ५७ । ३ ११९४ | २६ | २८ ३४ १४६३ | ४२ । ६ १८२८ । ५७ | ३१ । ३७ २१६४ | १३ । २५५६ | २८ ३४ । ४० २८२४ | १४ | ३२८८ | ५६ | ३७ । ४३ ६ १० ३६५५ । १५ । ६ | १४ ४०२० | ३० । ४० । ४५ ४३८५ । ४६ । १२ । १७ ४७५१ । १ । ४३ । १८ ५११६ । १७ । १५ । २० ५४८२ । ३२ । ४६ ५१ ५८४६ । ४८ | १८ | २२ ६२१२ । ४९ / ५४ ३ ६६७७ | १८ | ११ । २५ ६८४२ । ३४ | ५२ । ५७ १८