पृष्ठम्:विश्वहितम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । श्री श्री सूर्य्याय नमः । शुभमस्तु । यत्पादपद्मशवमाकलय्य ज्योतिःममुद्रं गणकास्तरन्ति । नत्वा तमर्क खचरम्फुटाय श्रीराघवो विश्वहितं तनोति ॥ शाको रामक्षितिशरमही १५१३ वर्जितोऽब्दोमुनिघ्नः शून्येषु त्रिचिति १३५० लवयुतः खादिना १००० ब्दयुक्तः । पचानि मा यमल २२३२ महितः खाभ्रमा ८०० विभक्तो वाराद्योऽयं भवति मुनिभिः ● शषितो माधवाद ॥ .. सुमेम्-लङ्कान्तरभूमि-मध्य- रेखा स्वदेशान्तर योजनं यत् । दशा १० इतं विश्व १३ हृतं पत्नं स्या- द्वाराढिके प्राक्परयो र्धनर्णम् ॥ अब्दः गैल ७ इतः खखाम्बुधि ४०० लवैनो वियत् खाग्निभि ३०० । निघ्नाब्देन युतो युतः खप्रिभि- वणेषुभिः पर्व्वतैः १० । ५५ । ७ ॥ शिष्टः सूर्य्यशतै १२०० र्यमाङ्ग ६२ गुणितः खाभ्रागनेत्रो २००० द्रुतः । 2 केन्द्रं तत् दिवमादिकञ्च वियुतं स्वौयाष्टभागैः पस्नेः ॥