पृष्ठम्:विश्वहितम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । पूर्व्वाब्दे ममानीतो वारध्रुवः ३ | १८ | ५२ अस्मात् शोभ्यः कल्यब्दाच्चेदानौयते तदाऽयं चेपः १ ५२ । ३२ पश्चा- द्देशान्तरं गौड़े ९ । ३४ प्राची योज्यं पश्चात् शोध्यम् || त्रिंशद्गुणोमेषमुखार्कमाम स्तन्मामजातायतोयुतोऽजात् । व्योमाश्विरामाविरमाश्व गेल मप्ताङ्गषट्पञ्चशरैर्शुरन्दम् ॥ युवृन्दवार ध्रुववारयोगा- दभौष्टवारी मुनिना ऽवशिष्टः । दिनं चराङ्कीन युत ममाद्धांत् सूर्योदयादिष्टघटौति वाच्यम् || वारध्रुवम्यापिघटीविहोनं तत्कालजं स्यात् दिनवृन्दमेतत | अथवा मङ्गलम्य शास्त्राब्दं हारलब्धं द्विवेदवेदेन ४ ४९ शेष- यित्वा नवागे: १८ शेषयेत् तत्संख्ययागतदिनं मंक्रान्तिकाले भवति । विषुवमंक्रमभोग्यघटका योज्याः ॥ ० ॥ ३४ ऋथ गतदिनानयनं । नवाग ७८ शेषसंख्य गुणकम् । ५ ५६४ | ४४ | १३ १५० । 8 । १७ ५१५ । १८ । ४९ २८८/१७ । ३० ६६३ । ३३ । २४८ ५३ । ६१४ । ८ । ३७ १९६ | २० | ४१ १०० | ३८ | १३ 1 ४६५ । ५५ । २४ ५१ / १५ / २० ४१६ । ३१ । ११ । ५१ । ३६७ । ६ । ३६ ७३२ ।२२। १४ ० ४ 9