पृष्ठम्:विश्वहितम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । म्फुटभुक्तिः क्रमेणम्याद्वर्त्तमान दिनादितः । याताया वर्त्तमानाया मध्यमुक्तौ युतेर्दिनम् ॥ ईटघस्माहतं तत्र पूर्ववत् स्वम्मृणं क्रमात् । ईष्टवामरवर्गम्य दलेन ताड़ितैश्चयैः ॥ शतघ्नेष्टदिने कणं शतघ्नेष्टदिनेऽपि वा । योगोऽन्तरं स्यादुकोनां तम्मिश्रीष्टदिनावधौ ॥ इति विश्रहिते मङ्गलादिग्रहम्फुटाधिकारः ॥ वौजमते केन्द्र भगणा: चन्द्र केन्द्रभग ५७२६ ५ १३७ कुत्रस्य २ ० २ ३ १ ६ ८ बुधम्य १ ३६११००७६ वृहस्पतेः ३८ ५५७८८ शुक्रम्य ९७०२३ ६ ४ शनेः ४१७३९० ॥ श्रथ मध्यभगणाः चन्द्रस्य ५७७५३३३६ कुअम्य २२९६८३२ बुधस्य ४३२००० गुरुभगाः ३६४९१९ शुक्रम्य ४३२०००० : १४६५८० ॥०॥ अथवा, — युगे सूर्य्यज शुक्राणां वचतुष्कर दार्नवाः ४३२०००० । कुजार्कि गुरुशोघ्राणां भगणा: पूर्श्वयायिनाम् ॥ इन्दोरमाग्निचित्रौषु मप्तभृधरमार्गणाः ५७७५३३३६ । दस्त्रयटरमाङ्काचि लोचनानि कुजस्य च २२८६८३२ ॥ बुधशौघ्रम्य शून्य ग्वाद्रियङ्कनगेन्दवः १७८३७० ६० । वृहस्पतेः ग्वदस्त्राश्वि वेदषड़वय: ३६४२९० ॥ तथा – मितगौघ्रस्य षट्मप्त त्रियमाश्विखभृधराः ७०२२३७६ । शनेर्भुजङ्ग षट्पञ्चरमवेद निशाकरा: १४६५६८ ॥ चन्द्रोच्चम्याग्निशून्याश्वि वसुमपर्क वा युगे ४८८२०३। वामं पातस्य नेत्राधियमाश्विशिखिदश्रका : २३२२४२ ॥