पृष्ठम्:विश्वहितम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विश्वहितम् । स्खण्डध्रुवः स्यादियुतस्य तस्मात् २४०० स्व केन्द्रलन्धस्तु नगा* ७ इतोऽधो । न वाचि मागाष्ट| ८८ लवेन युक्तः रसाथि ४६ लखो| दिवमादिकं तद् ॥ गतं भवेद्धारकर पर्य्ययान्ते तम्मिंस्त्यजेदचि दिश: शिवं भं २ | १ C मंक्रान्तिकाले गत वामर: स्यात् भूवामरा नागयमाष्टशैलः ॥ रूपाङ्ग सप्ताचल वाण चन्द्रा: १५७७८१०८२८ • भूवामराः केन्द्रचतात् कुजादे- · ११ । २७ । लर्बधं हरेत् तद्रमाणनेचैः वः २५६ । पयोधिभिस्तर्कगुणैः ३६ पतङ्गे- १९ भोरमे ६० ञ्चकदिनादिकं म्यात् ॥ चक्रांदनानि मङ्गलस्य ७७८ । ५५ । २७ । २२ । ३५ | बुधस्य ११५ । ५२ । ४० । २१ । गुरोः ३८८५३।१८।८। शुक्रम्य नगाहतोऽ उत्कमे षष्टाहरेत् एकजातियं कृत्वा एकजातियाङ्क विस्थाप्य एकस्थाने नवाक्षिनागायेन इरेलब्धं विस्थाल्ये युक्तम् ॥ युक्ताङ्क रसाब्धि ४६ हरेत् लब्धाङ्गे अति दिशः शिवं भं स्फोटयेत् स्फोटिताई मेष- संक्रमण भोग्यदण्डं दण्डादियुक्तं कृत्वा । युक्ता मौदधिकगतदिनं म्यात् - + नवाक्षिनागाटेन लब्धशेषं षचा पूरयेत् नवाक्षिनागाटेन हरेत् क्रमेण कर्त्तव्यम् । | रसाथि ४६ लब्धप्रेषं षच्या पूरयेत् रसाडि ४८ हरेत् क्रमेया कर्त्तव्यम् ।