पृष्ठम्:विश्वहितम्.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

65 अस्महेशे पञ्चाङ्गगणनमहाया ये खणु ग्रन्या विद्यन्ते तेषु श्रन्यतमम् । अस्य ग्रन्थस्य मङ्गलाचरणमोकात् ज्ञायते प्रायेण किञ्चिदधिक चिशताधिकवर्षेभ्यः पूर्वं ग्रहभूसुर- कुमालङ्कार - भूतेन महामहोपाध्याय पण्डितवरेषण राघवानन्द- गणा सूर्य्यसिद्धान्तनामधेयं सुविश्रुतं ज्योतिः सिद्धान्तमुपजीव्य ग्रन्थोऽयं मिरमाथि | यथाः, - भूमिका । विश्वहितम् af- गणकास्तरन्ति । यत्पादपद्मशवमाकञ्चय्य ज्यो .... मत्या तमर्क खचरस्फुटाय श्रीराभवो विश्वहितं तनोति ॥ तस्य निर्माणकालोऽपि ग्रन्थकता पन्थारम्भे स्पष्टः । 66 यथाः, - शाकोरामः चितिशरमहौ” प्रमेन १५१० शकाब्देषु ग्रन्थोऽयं विरचित इति मिश्रोयते । ग्रन्थक: राढ़ प्रदेशे ग्रहभूसुरकुले जातयं सर्वजनप्रसिद्धमेव कियकालात्पूर्व दुलाल श्राचार्य नामधेयः कश्चित् मङ्ख्यावतामयणौरम्य (प्यास्थानं कृतवान् | मेऽयं टौका ज्योतिर्विदां मध्ये मन्द्रदुशालीति नाजा स्थायते । अधुना विश्वहितस्य विरल प्रचारात् ग्रन्थोऽयं प्रायेण दुर्लभोऽभवत्, साम्प्रतमहं बहुशोऽनु- सन्धाय पावनाजेबान्तर्गत प्रतापपुरग्रामे मदोयश्व शुरभवने प्रज्वपादमदीचश्वशरस्थ शिवशङ्कर उपाध्यायस्य महोदण