पृष्ठम्:विश्वहितम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाथात् चि॥ इति ॥ - ॥ अथ विश्वहिते सूय्ये | चराई संस्कृतपञ्चदश पर्क्सः चप्णान्तरं । मत देखो भवेदेव सर्व्वदेशेष्वयं विधिः ॥ मत दहानुपातेन मध्यमं लम्बनं भवेत् । १ पन्तेऽक: सरामांशो दम निघ्नायनांशयुक् बछ्याप्तोघटिकादि: स्यात् भुवोऽयं तरफेर्थहे । सम्भाय नतदण्डेन होमायः सा दिनाईके ॥ अम्बाका मत दण्डम्य संख्ययाव्यानुपाततः । दौराप्ता लम्बनं स्यात् पुनः का स्थिरोभवेत् ॥ म. विषुगयुतान् । भुवात् पलौद्धतात् खामा १०० संख्या गतयः कमात् ॥ पर्वातार्कस्तमो युतो नवांजो जो विभुम्युतः । पक्षात् कन्धि ४९ सबै बाधा १२०० प्रेषितः ॥ बाबायो विषमे सभे सौम्यः शेषे बनेऽन्यथा | पद्धवा ६०० दक्षिक; १२०० म माथा |