सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः ४०३ नेत्येव समञ्जसमुत्तरम् | अपि ब्रूमः | अत्यन्तापशदः कश्चित् । न भगवान् बोधायनः | नापि तादृशोऽन्यः कश्चिदिति ग्रहणे कः क्लेशः । ८. प्राचीनवृत्ति कारखण्डनं बहुधा करोति श्रीशङ्कर इत्येतदप्र- त्याख्येयम् । तत्र प्राचीनवृत्तिकारा बहवः । तेषु ये सम्प्रदायानुसारिणः तानाद्रियत एव शङ्करः | अन्यान् निरस्यति । तत्र का वाच्यतेत्याह शास्त्री | सम्प्रदायवदां उपवर्ष सुन्दरपाण्ड्यब्रह्मनन्दिद्रविडाचार्यगौड- पादप्रभृतीनामुक्तयः बहुत्र भगवत्पादैः प्रमाणीक्रियन्ते । 'वेदा- न्तार्थगहनसम्प्रदायहीन' इत्येव भास्कराचार्य: पञ्चपादिका - विवरणादिषु तिरक्रियते । इति च । अत्र भगवानिति विशेषगदानमात्रेण उपवर्षस्य अद्वैतित्वं न सिध्यतीति पूर्वमेवोक्तम् । शबरोऽध्याह भगुवानुपवर्ष इति । किं तेन तस्य निरीश्वरमीमांसकत्वं भवितुमर्हति । न चाद्वैतपरं उपवर्ष ग्रन्थं कंचिदुदाहृतवन्तः। अतस्तस्याद्वैतित्वमप्रामाणिकम् । “न चाहम्प्रत्ययो व्यामाह इति शक्यते वक्तुम् | बाधकप्रत्ययाभावात् ।" "तस्मान्न विज्ञान- मात्रम्" इति शबरेण उपचपत आत्माऽहन्प्रत्ययविषयः विज्ञाता च न तु विज्ञानमात्ररूप इति प्रतिपादनात् उपवर्षस्य अद्वैतित्वं वह्न: शीत- त्वमिवेति ज्ञेयम् । सुन्दरपाण्ड्यस्याप्यद्वैतग्रन्थकारत्वं नास्तीत्येव नश्चेतव्यं भवति । कल्पतरुकृता हि समन्वयाधिकरणे 'गौणमिथ्या- त्मनोऽसत्त्वे' इत्यादि श्लोकविवरणःवसरे तन्नाम अवश्यं कीर्तनीचं दसतेषां ऋर्ताsभविष्यत् । अतः अवश्य कीर्तनीयस्य कीर्तनाभावः तस्य तदकर्तृत्वमेव प्रत्याययति | माधवाचार्योक्तिस्तु अनाप्तवाक्यश्रव- गाद्वा सम्भावनामात्राद्वा भवन्मार्गानुसारेण कल्पनामात्राद्वा | तस्य तत्कर्तृत्वं कृत्वा चिन्तायामपि तस्य आत्माद्वैतित्वमेवोदाहतैः श्लोकः सिध्येत्, न विश्वमिथ्यात्ववादित्वम् । ततोऽप्रतीतेः ।