सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ७३

भगवदुक्तक्रमेण अविधिपूर्वक कर्मकारिण इति जानता महर्पयः 'अन- न्याश्चिन्तयन्तो माम्' इत्येतद्रीत्या स्वयं परमैकान्तिन एवाभवन् । षण्मतस्त्राननाचार्योऽपि श्रीशङ्करः स्वयं परमैकान्लेव | स खलु गीता- भाध्ये एवमाह - याति मद्याजिनः मद्यजनशोला वैष्णवाः मामेव यान्ति | समानेऽप्यावाले मामेव न भजन्ते अज्ञानात् । तेन तं अल्प- फलभाजा भव·तीत्यर्थः । -३६२ इति । एवमुक्तवान् स किमज्ञानां पन्थानमनुसृतवान् भवेत् । आहुश्च श्रीदेशिकाः सर्ववमांनिति लोकविवरणान्ते तात्सर्यचन्द्रिकायाम्- क्शि चरन्तिदेत्रगुप्तशङ्करयादवप्रकाशभास्करनारायणार्ययज्ञस्वामिप्रभृति- भिः स्व स्वं मतमास्थितैः परश्शतैर्भाप्यकांद्भः अस्मत्सिद्धान्ततीर्थकरैश्च 'भगवद्यानुनाचार्यभाष्यकारादिभिः अवगीतपरिगृहीतोऽयमत्र सारार्थ:- " भगवानेव परं तत्त्वम् | अनन्यशरणैर्यथाधिकारं तदेणं परम धर्मः ।" इति । इति । प्रान्थकाराः प्रायेण वैष्णव एव । शङ्करमठसन्न्यासिनोऽपि 'नारायणस्मृतिमेव' सदा कुर्वन्ति, शिवस्मृतिम् । मोक्ष | श्रमो हि सन्यासः | मोक्षप्रदश्च जनादनः । “ब्रह्माणं शितिकण्ठं च यश्चान्या देवता स्मृताः । प्रतिबुद्धा न संवत्ते यस्मात्परि- मितं फलम्” इति पञ्चमे वेदे भगवान् व्यासः देवतान्तरभजनमप्रतिबुद्ध- विषयमवचारयति । गृहस्था अपि स्मार्ताः पूर्व शैवत्वेनाभिहिताः क्रुद्धा अभवन् । चन्दनांर्ध्वपुण्ट्र्धारण आसन् । भस्मधारिणोऽपि श्राद्धकाले तद्धार वर्जयन्ति स्म । शास्त्राः सर्वजनविषयगि । तत्र यत्स्वाधिकारानुरूपं तत् तेन तेन ग्राह्यम् | 'थावानर्थ उदपाने, त्रैगुण्यविषया वेदा निस्त्रैगुण्या भवार्जुन' इति भगवदुपदेशं जानद्भिः निश्श्रेयसकामैः तवरमै कातिभावाद्न्यन्म- नसाऽपि न चिन्तनीयम् । परब्रह्माभिधानः सर्वेश्वर एक एवेनि वेदा