सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ ] अनुबन्धः भोगसम्भवेन 'फर्मकृतशरीराभावान्' इति व्याख्यानं अकर्म- कृतशरीरसद्भावोकनपेक्षितम् । इति । अस्मन्मत'शरीरस्यापि भोगो भवतीति नास्य सूत्रस्यार्थः । किन्नु स्वसङ्कल्वाधीनशरीराभावे ईश्वरसृष्टशरीरेण स्त्रम इत्र भोग उपपद्यत इत्यर्थः । शरीरत्वं सशरीरत्वमिति द्वे अवस्थे मुक्तस्य । पूवस्त्रां निरतिशयानन्दात्म ब्रह्म सकतत द्विभूत्यनुभवमात्ररूपो भोगः । उत्तरस्थां श्रचंनस्तबनभापरणत्रगन्त्ररादिधारणाद्यात्मकः शरीरसाध्यो भांगः । एतत्लाघनमूतं शरीरं द्वेधा ईश्वरसृष्टं स्वसङ्कल्पाधीनं चेति । अत्र आद्यं तन्नावसूत्रोक्तम् । अन्त्यं भावे जाग्र द्वदित्यनन्तरसूत्रोक्तम् । यत्तु शरीगनावदशाभांगपरतया तन्वभावसूत्रयांजनं परैः क्रियते तद्- युक्तम् । सन्ध्यवदति स्वप्नदृष्टान्तानुपपत्तेः । उच्चावचशारीरव्यापार- प्रतिभासवान् हि स्वप्नः। न चैवंविधोऽयथार्थः प्रतिभास: 'मनसैतान् कामान् पश्यन् ग्मने' इति श्रुतौ विवक्ष्यते । मुक्तित्वानुपपत्तेः । अस्याः श्रुतरर्थञ्चास्मिन् सूत्रे नाभिप्रेतः । 'उपपत्तेः' इति सूत्रणात् । उपपत्ते- रित्यस्य ‘मनसँतान् इति श्रुतेः' इत्यर्धवर्णनं भामतीकृतमबद्धमिति बालोऽपि बुभ्यंत | अगत्या तत्र तथाऽथं उच्यते । ३५१ देवतासायुज्यात् देवतावत् सर्वार्थसिद्धिः स्यादिति द्रमिडभाष्योत्तौ मुक्तिकाले सशरीरानुभाव्यसकलभोग्यवस्तुसम्पत्तिरुच्यत इति स्पष्टम् । अतस्तत्र ‘अशरीरस्यापि इत्येतद्नन्वितं भाति । तस्मात् 'मुक्तः' इति .त्र विवज्ञितमथेमुक्त्वा व्यासार्यैः 'कथं मुक्तस्वाशरीरत्वम् । स एकधा भवतीत्यादिना शरीगम्नानान्' इति शङ्कापरिहाराय 'कर्मकृतशरीरा- भावान्' इयुपतिरुक्ता । प्रौढग्रन्थार्थावगमपाटवराहित्यादनपेक्षित- मिमित्याह शास्त्री : ४७-४८. ब्रह्मनन्दिकृतं वाक्यं छान्दोग्यव्याख्यानमेव | द्रमिड- भाष्यमपि तत्र्याख्यानमेव । भ्यां ब्रह्मसूत्राणि व्याख्यातानीति अस्मतू-