सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ ] अनुत्रन्धः ३४५ शरोरं भवति । तत्र प्रतिभोक्ता च पुति चेत् स आत्मा किं परमेश्वरात्मैव अथवा व्यतिरिक्तः । अपुरुरावाच्य ज्ञारायणः साक्ष दुपादानं, तद्द्वारा तदधिः परमेश्वर उपादाननित्ये तदनुरपन्नन् । अन्ये सकिं विभुः अथवा अणुः । आधे अनेनैव विभुना सर्वामितिरिक्तन परमेश्वरेण ? श्रुतिवलात् सिद्धय- तीति चेत् करिन्द्रदुत्तर', 'सूर्य आत्मा जगतस्थुरश्च' 'सांमा- पूरा जनतः स्योगां जननादवां जनन विव्याः' इत्यविश्रव पात् इन्द्रदीप पारनैश्वर्यं स्यात् । एकस्यैव पारमैश्वर्यम् । अत इमा श्श्रु तथाऽन्यपरा इति चेत् तुल्यम् | अन्त्ये अर्जगदुशदानत्वं कथं भवेत् । तस्मादिदं सयुक्तिप्रमाणन्तर- विरुद्धं च | तन्त्रवःसनां हातुमशत्तः वेदान्तं प्रविश्य कालुभ्यं जनयति । एकमेवाद्वितीयनित श्रुत्या परं ब्रह्मैकमेव । तत्र इदैमा निर्देश'त् चेतनान्तर सर्वाणिसृज्यटौ वर्तन्ते । तेषु कंषा- श्चित् सुन्ब्रह्मशिवेन्द्र दिनदलामः । “यवञ्चिजगनिन् दृयतं श्रूयतेऽनिवाः अन्तच तत् सर्व व्याय नारायणः स्थितः ।” इत्यप्रहम्ध्यं श्रीमती नागय एव सर्वस्नालरत्न् । इदं भगवतः सर्व- स्मातस्त्वं शिवस्य सम्पादचितुकामः शिवस्य जगदुपादानत्वं जीव नाम- गुत्वं मांचे शिवलायुज्यमित्यादि पूर्वस्तान्त्रिकैरनपतं- गच्छति । अन्यत्सवं तन्त्रतिद्धमेव । अतो वैदिकानामादुरोऽत्र न युज्यते । जीनेति २१. "जीवनलगोरभेद् एव वाक्य हाराभिमतः । न शरीरशरीरि- भावः” इति ऊर्जितं प्रतिजानते विना प्रमाण जवलेशम् । महतामविते- पमात्रेण स्त्रतिद्धान्तसिद्धिं नः कृतकृत्वतां चानिमन्यते । भगवता श्रीभाष्य करेग महानू पिक्षे निर्विरोत्रा नै योपष्टम्भकतया “तथा च चःक्वकारः “आत्मेत्येव तु गृह्णीयात् सर्वस्वतन्त्रतः" इति" इत्युक्तूचा २३