सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ : २९ : ३० ] अनुबन्धः २८. श्रीकण्ठस्य श्रीभाप्यचांगत्वं दुरपह्नवम् । अनिरूपयिष्यते । २९. श्रीकण्ठस्यात्यन्तमर्वाचीनत्वे चिन्तामण्युक्ता युक्तः अप्रक- यः । सर्वदर्शन सङ्ग्रहे भास्करदर्शनः रूपणं तत्प्रचारबाहुल्या भावान् | भास्करादीन सिवान् दर्शनकारान निग्स स्वसिद्धा- ·न्तस्थाने ज्यु ः श्रादेशिकाऽपि श्रीकण्ठ वा तद् य शवविशिष्टाद्वैतं वा न निर्दिशान | न निरस्त । न च स्वोरजतदनिराकरण- मिति युक्तम् । शारीरक वक्ष्याम इति वदना वृत्तिः एव शरी- रात्मभावनयुक्त विशिष्ट ईनम्य प्रसद्धत्वात् । जगन्मिथ्यात्व धानवादः उपवषासम्मत झन शावर तन्मन पपादनेन स्फुटमवगम्यमानत्वेन, अद्द- म्प्रत्य · विषयज्ञातृनाना जीवसाधान् शुद्धचैतन्यरूपै मत्वप्रयुक्ताद्वैत- स्थापि तदसम्मतत्वावगमेन च विशिष्टाद्वैतमेव तत्सम्मनमित्यवश्यं वक्तव्यत्वाच । सूत्रकारसिद्धान्तितस्य शरीरात्मभावस्य शङ्करादपि प्राचीन शठकोपत्र सुष्टमभिहितत्वेन जीवन्त मनपेक्षिनत्वःत् । त्रिलक्षणतत्रविकरणे 'हरयते तु' इति सूत्रे पुरुषा'दभ्य- श्चेतनत्वेन प्रसिद्धेभ्यः विलक्षणानां केशनखादीननुत्पत्तिं निदर्शयतः श्रीशङ्करस्यापि जगद्द्ब्रह्मणः: शरीरात्मभाव सम्बन्धी मनसि स्थित एव । अतः सर्वथा श्रीकण्ठो देनिकन नियतं खण्डिनोवियत् यदि स प्राचीनाऽभविष्यत् | "सुदर्शनाचायैरपि ता.यंसङग्रहे गडैक्यभावना- दृष्टान्त एवायत्तः । तनुवतिना श्रीकण्टाचायाण कपि तथैव मनमित यूक्तम् ।” इनि वंशबानिये दीक्षितोतया सुदर्शनापरनाम ॠहुर दत्ता- ==२रकालिक एव श्रीकण्ठ इनि सष्टम् तदनुवन श्री एठ इत्युक्तेः । हरदत्तः द्वादशे त्रयोदशे वा शनके स्पिन इति नियन्ति। अनुततो- ज्यांचीन: श्रीकण्ठ इति सिद्धम् | तदनुवति वेनांत्तस्य तद्गुरुत्वं वदन् शास्त्री नूनं प्रामाणिकः ! ३०. ब्रह्मनन्दिवाक्यं इमिडभाष्यं च हटादेवाद्वैते योज्यते ।