सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ । ] अनुबन्धः ३०५ इति । वैदिकोऽपि मायावादोऽस्ति । सर्वेश्वराधिष्ठित त्रिगुणात्मक- प्रकृतिरूपमायामाश्रित्य हि प्रामाणिकाः जगदुत्पत्तिस्थितिसंहारान् उप- चादयन्ति । अगस्तद्द्व्यावृत्तये माहायानिकबद्धगन्धत्वविशेषणम् । विगतं शिष्टगर्हितम विच्छिन्नमूलं न्यायवैशेपकमीमांसाशास्त्रनि- तैः श्रःमुतःन् छिन्नमित्यर्थः । व्यावयन्तः विशेषेण वैदिस्त्वनैव, सर्वतः मनुख्येन उपन्यन्यन्तः | लोकान् न कांदेव जनान | व्यामां- हयन्ति यथा बुद्धिमन्तोऽपि स्खलन्ति तथा आभनिविय मोहयन्ति, इति । इत्थर द्वैर्नासद्धान्त।पालम्भनर भास्करभापित अम्मनपणी- पयंगि भवनीत मत्वदाहृत्य इदमाह- त्रनमूत्रव्याख्यान'रौ वाक्यत द्वष्यकारी ब्रह्मनन्दद्रमिडाचार्यो, इति रामानुजायँघु ते । तन्नास्तीति भास्करवाक्याद वगम्यते । "छान्दोग्ये वाक्यवृत्तिकागस्वामिनि हि स वदनि नाग्यां नृत्रव्याख्यानं स त तत्रत्यमेवदर्यम् । इति । ब्रह्मपूत्रव्याख्यान से तापिति भगवद्रामानुजन कपि नोत्तम् । 'पूर्वाचाय: सबिक्षिपुः इत्यंावन्मात्रमुकम् । अनेन ब्रह्मसूत्राणि ताभ्यां व्याख्यानानांत ऋथं लभ्यते । ब्रह्मसूत्रैः तदांया वानवृत्त्या च स्थापितमर्थं नावभ स्वस्वग्रन्थ सांवनिपतुरित्येव तन्त्राभिप्रायः । 'इमिडभाष्यकारादयो हि पत्पनन प्रत्थान् व्यरचयन् |' इति श्रु० प्र०] ग्रन्थेन पम् | नव्याख्याने परपक्षा- नरः सम्भवी । “चत्र पूवाचार्या ब्रह्मनन्यादयः · तन्निवन्धनः नामांत- संक्षशद् गहनत्व सूचचात – सांवक्षिपुरिति । सूत्रस्थापिताÑपरैग्रंन्यै- रित्याशयः” इति तत्त्वडीच्या तत् ष्टतरांकृतम् । सूत्रम्बारितार्थपरैः न तु नव्याख्यानरूपैरिति ह्युच्यते । पुनरगृह--वात्रवृत्तिकारों निदिशन भास्कर : बोधायनं कुतो न 1