सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भगवत्प्रसादः निष्पद्यते स्म मधुसूदननिर्मितेन नाद्वैतसिद्धिरुरुणाऽपि निबन्धनेन । मोहस्य सर्वमितिमाननयव्यवस्था- विक्षोभणेन महतोऽजनि किन्तु सिद्धिः ॥ उत्पद्यन्तां समन्तादुपनिषद्बुदितासीमभूमाभिराम ज्योतिश्चिन्तानुबन्धोद्भवनिरतिशयानन्द अन्तः शत्रुप्रसूत्तव्यसनघनतालोकलोकोपकार- सान्द्रान्तरङ्गाः । स्फारोत्साहप्रवाहा जगति सुबहवो माननीया महान्तः ॥ स्वच्छस्फीतयशस्यहोबिलमठे पङ्क्तौ गुरूणां चतु- श्चत्वारिंशपदेऽभिषेचनमहं सम्प्राप्य विभ्राजते । 1 प्राज्ञः श्रीनिगमान्तदेशिकयतीशानः सतामाश्रय- स्तस्याव्याजकृपाकटाक्षविषयो ग्रन्थं न्यबध्नादिमम् ! वस्वस्त्रनन्देन्दु विदेशवत्सरे विलम्बिसिंहेऽवसितं निबन्धनम् । एतद्विशिष्टाद्वयसिद्धिनामकं वृषाद्विनाथाङ्ङ्घ्रिसरोजसङ्गिनः ॥ जयति निगमचूडादेशिकेन्द्रो यतीन्द्रो जयति जयति च श्रीयामुनेयः सनाथः । २६५ पदकमलममीषां ध्यायता नित्यमेषा जयतु भुवि विशिष्टाद्वैतसिद्धिनिंबद्धा ॥