सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ विशिष्टाद्वैतांसद्धिः चतुर्थः एतैः सर्वैः यःवद्दे हसन्बन्धं तत्प्रयुक्तसुखदुःखानुभवस्य वर्जनीयत्वावधार- गात् ‘अत्र ब्रह्म समश्नुते' इति श्रुभप्रेत विलक्षणब्रह्मानुभवरूपं मुक्त- साम्यं अवशःपनिपतितेषु सुखदुःखादिषु निस्सङ्गत्वं चापेदेव उप- चारान्मुक्तत्वव्यवहार इति निश्चीयते । एवमपपत्तौ यन्मुख्यं मुक्तत्वं कृत्वा बह्वायासभाजन्तामात्मा नीचते तदस्थाने | तेन या ज्ञानस्य सूक्ष्मावस्था लेश' इत्येतदपि प्रत्युक्तम तत्त्वाक्षात्कारेण सर्वावस्था- ज्ञाननाशस्य अवश्यं वाच्यत्वात् । अतो जीवन्मुक्तिः सर्वथाऽनुपपन्ना | सन्ति च अद्वैत एव य इमां नेच्छन्ति । ६. भगवत्प्रसादः । मुक्तानामानन्दतारतम्यमम्माभिरपि नाङ्गीकियते । यत्तु ईश्वरस्य A मुक्ति हेतुत्वं दूष्यते तन्न मृण्यामहे | यदुच्यते- "तस्य तावदेव चिरमित्यादिश्रुत्याऽस्या उत्पन्नतत्त्वसाक्षात्का- रस्य प्राग्व्यकर्मक्षयमात्रमपेक्षणीयमिति प्रतिपादनेन ईश्वरप्र- सादापेक्षा वक्तुमराय्यः । स्मृतिपुराणादीनि श्रुतिवरोधेन स्तुतिपराणि । यमेवैष द्रुगुत इति भक्तिजन्येश्वरप्र सादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारित्वात् वैपरीत्येन साध्यसाधनभावे " मानाभवः इति, तदिदं 'शृणोति यः सोऽपि हि पापभारजनः' इति न्यायेन अनुक्द तामस्माकमपि पापाचहम् | तम्य नावदेव चिमित्यनेन परमात्म- सम्पत्तेः प्रारब्धकर्मक्षयापेक्षत्वे बोधिने परम त्मप्रसादस्यानपेक्षणीयत्वं कथं सिर्ध्याति । न हि तावदेवेत्येवकारस्तं व्यवच्छिनत्ति | तावदेव नाधिकं कालमिति कालाधिक्यव्यवच्छेदपरत्वान तस्य । अपेक्षणीयत्वं