सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० विशिष्टाद्वैत सिद्धिः तृतीयः - अपि च भवदभिमतः साक्षात्कारः शब्देन जननीय इति को निर्बन्धः । न हि लोके शब्दजन्य एव साक्षात्कारः प्रत्यक्ष भ्रमनिवर्तक इति नियमो दृश्यते । न च प्रकृते तथा नियमका शब्दोऽस्त | न च मन्त्रपाठवलान्मन्त्रेणैच स्मर्तव्यत्व नियमकल्पनवन् नतत्त्वमसीति वाक्य- श्रवणबलान् तेनैव साक्षात्कार: सम्पाद्य इति कल्पनम् | तस्य ऐक्यवा- धकत्वेन चरितार्थत्वात् न च साक्षात्कारस्य जनकापेक्षायां उपदेशनि- राकाम्याप अस्यैव वाक्यम्य अनाम्नातमन्त्रक्रत्वङ्गस्मरणार्थतया विचःपक्ष यस ग्रह मति वाच्यम् । विधेयतया सम्प्रतिप नस्य निदिध्यासनस्यैव नज्जनकत्वस्वीकारोचित्यात् । न च निदिध्या- सनजनितसाक्षात्कारस्य विरहिकान्ता साक्षात्कारवदयथार्थम् क्येन प्रकृतं विपयःवधःन् । तत्र तु बावात् । इष्यते च फलोपकार्यङ्ग निदिध्यासनस्य भवता : तत्र फलसाघनत्वे को दोषः । शब्दापरीक्षा- ङ्गीकारदुर्दशापरिहारेण लाभस्तु महान् | एवं च श्रवणमननयोरर्थक प्राप्तिमङ्गीकृत्य निदिश्च' सनविधिमात्रपतया एकवाक्यत्वमपि रक्षितं भवति । अन्यथा हि विधेयभेदान वाक्यत्रयं भवति ।

चियदि चरमवृत्तिरून आत्मसाक्षात्कार एवेह उद्देश्य: तर्हि ततः प्राकृतं परोक्षरूपे वैदिकवाक्याधंवोधे श्रवणमनपेक्षितं स्यात् | अर्थतस्तत्र प्रातिरिति चेन्न । तथापि नियमासिद्धेः । तथा चोपासनादीनां श्रवण- मनपेक्ष्य स्वयमेव बुद्धिमद्भिधारणे कृते फलहानिनं स्यात् । तत्त्वम- सीति वाक्येन ऐक्यावधारणे च | अथ तत्साधारण्येन उद्देश्य मिष्यते, मनननिदिध्यासनयोः वाक्यार्थज्ञानार्थश्रवणाङ्गत्वमपि स्यात् । न च तद् घटतं । अनुपयोगान् : न च साक्षात्कारार्थश्रवणमात्राङ्गत्वं सुत्र- चम् । तस्याविहितत्वेनानुवादायोगात् । किञ्च मननादेरङ्गत्वे मानाभावः । तत्र्प्रत्ययेन आत्मकर्मत्वचाचिना श्रवणसाम्यप्रतीतेः । न च मननेनात्मानं प्राप्नुयादिति बोधे जाते प्राप्ते-