सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अदमागम् २४५ व्याख्यातम् । ततः प्राक्तने 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या- चन्द्रमसौ विवृतौ निष्ठतः' इत्यस्मिन् वाक्ये प्रतीयमानां भेदो नौपा- धिकः | मानामावादित्यनि द्रष्टव्यम् । यत्तु 'अनेन ह्येतत् सर्वं वेद' इति व्यवहितपूर्वाध्यायस्थं यत् एकविज्ञ नेन सर्वविज्ञान प्रतिज्ञानं तदुप- •पादनार्थत्वात् अध्यायान्तरस्वस्याप्यम्य सर्वस्याभेदार्थत्वं वक्तव्यमिति, तद्ध्ययुक्तम् । तथा हि । एकविज्ञानमित्यत्र एकमिति किं शुद्धं विवक्षि तम्, अथवा उपहितम् ? सर्वविज्ञानं न घटते । प्राञ्चस्य तता भिन्न- त्वात् । न हि शुद्धचैतन्यज्ञाने प्राश्वस्य वियत्वमस्ति, येनास्य ज्ञातत्वं स्यात् । अन्त्ये उरविः प्रपञ्चात्मना परिणम | चैतन्यं सर्वेषु परिणामेषु अन्तरात्मनया वतंत इति वक्तव्यम् । एवं चन् कारणं कार्यं च विशि- ष्टम् । तत्रावस्याभेदेऽपि कारण ज्ञानाविनयभूतं किमपि कार्ये नास्तीति एक कारणांवज्ञानेन सर्वे कार्यं विज्ञातं भवताति चकत्र्यम् । तत्राचमर्थः अस्माद् वाक्यात् कथं लभ्यत इति पर्यात्ताचनीयम् । अयं नावत् यथाश्रुतवाक्यार्थः । यदेतत् सर्वं तद्नेन वेदेति | अत्र प्रमाणान्तरागतं सर्वं वस्तु यथाप्रति अनूद्य अनेन तस्य सर्वस्य ज्ञात- त्वमुपदश्यने । तत्र ब्रह्मस्वरूपमात्रे ज्ञाने प्रपञ्चस्य ज्ञातत्वानुपपत्तेः प्राञ्चरूपेण परिणामाईं तदुपादानभूतं किञ्चिद् ब्रह्मविशेषणमाक्षिप्यते । तन कारणं तावद् विशेष गविशेष्या भयात्मकम् । विशेष्यस्य कार्येऽप्यनु- - वतमानत्वात् कार्यमपि तादृशम् । एवं सति मृत्तिका ज्ञानेन तद्विकाराणां सर्वेत्राभित्र कारणभूतविशिष्टब्रह्मज्ञाने सांत तेन ऋार्यभूतस्य सर्वस्य विशिष्ट वस्तुना ज्ञातत्वं भवतांति पर्यवस्यति । एवं एकविज्ञानेन सर्वविज्ञानम् । एतेन ब्रह्म वा इदम सात् आत्मा वा इदम्' 'सदेव साम्ये- दम्' 'तद्भेदं तहिं अव्याकृतम्' इति सर्वत्र विशिष्ट मेवाच्यत इति ज्ञेयम् । तत्र प्रपञ्चस्य चेतनांचेतनोमयात्मकत्वात् अचेतनवचेतनस्यापि