सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ विशिष्टाद्वैतसिद्धिः प्रथमः त्वमत्यन्ताभावविशेषणं देयमिति स्वयमेवोक्तत्वाच्च । वस्तुतस्त्वत्तो- पाध्युद्भावनं केवलं तार्किकविडम्बनामात्रम्। को हि नाम पृथिवी गन्धवत्त्वावित्यत्र, यत्र पृथिवीत्वाभावस्तत्र गन्धाभाव ३ व्यतिरे कठ्याप्त वायुत्वासमानाधिकरणानुष्णाशीतस्पर्शशून्य पाधिः । गन्धाभावव्यापकस्य तस्य पत्रावृत्तः पक्षवृत्तितया सन्दिह्मम .पृथिवी वाभावाव्यापकत्वात्, इति ब्रूयात् । एवं हि सति वह्निमान् धूमादित्य त्रापि हृदावृत्तिद्रव्यवत्त्वमुपाधिरिति कुतो न स्यात् । पक्षेतरत्वतुल्य- मेवेदं सर्वमिति विभाव्यम् यत्तु लघुचन्द्रिकायां दीधितिकारोक्तलक्षणानुसारेण पृथिवीतरेभ्यो भिद्यते, पृथिवीत्वादित्यादौ व्यतिरेकव्याप्तौ पाकजरूपाभावादेरुपा धित्वं सन्दिग्धमित्युक्तं, । साध्यव्यापकत्वे सति साधना तद्युक्तम् व्यापकत्वमुपधित्वमिति प्राचीनलक्षणमाश्रित्यैव मूलकारेण पाध्युद्भवनात् । लक्षणान्तरानुरोधे तदुद्भावितोपाधेरप्यसङ्गत्यापत्तेः । यत्पुनरस्य दोषस्य परिहाराय “उपाधौ तूक्तलक्षणमस्त्येव । उक्त प्रतियोगित्वेपसाधनवत्वेनोभयवादिनिश्चिते एतत्तन्ववच्छिन्नचिदु पानकसपदं तत्पटोपादानोपादानकत्वरूपसाध्यासमानाधिकरण- धर्मनिश्चयात् । इत्युक्तं तदुपहास्यम् । तन्तुसर्वादौ तन्तुनिष्ठप्रागभाव प्रतियोगित्वस्योभयवादिसिद्धित्वाभावात् । श्रमस्थलेऽनिर्वचनीयो त्पत्तिवादिभिरेव हि तदभ्युपगम्यते । नेतरैरिति । • • विपुलः कुटिलः क्लिष्टो ब्रह्मानन्दोक्तिविस्तरोऽसारः । तस्मादस्य विमर्शी नातीव कुतूहलं । भवति । अथ यदनुमानान्तरं दर्शयतोक्म्—"एव च विमतं ज्ञानयतिरे केणसत् ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात् । स्वाप्नाद्वित् , इति विद्यासागरोक्तमपि साधु । ज्ञानव्यतिरेकेणासत्त्वमुक्तमिथ्यात्वान्यतमं