सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वै तसिद्धि प्रथमः विरहस्य सत्त्वविधित्वनियमासिद्धिवचनात् । कुतश्च सत्वे सत्त्वं नास्ति । स्वस्मिन् स्ववृत्तिविरोधादिति चेत् घटे सत्वमस्तीति व्यवहारं प्रामाणिकमभ्युपेत्य वा इदमुच्यते अनभ्युपेत्य वा । आद्य जातिरूपं देशविशेषकालविशेषसम्बन्धित्त्ररूपं वा घटवृत्तिसत्त्वमन्यत् । अन्यच्च एतदृत्ति प्रामाणिकत्वादिरूपं सर्वमिति नास्ति वृतिविरोधः । अन्ये सार्वत्रिकव्यवहरबाधप्रसङ्गः सत्ववृत्त्यभावद्वयप्रतियोगिनः सत्वास- वयोः परस्परविरहात्मकत्वेन तदभावयोरैकाधिकरण्यं च दुर्घटम् । असत्बाभावेनशून्यवं सर्वभावेन शून्यत्वं चेति । सत्वं शून्याशून्यो- भयमकं स्यात्। तुल्यमेतदसत्वेऽपि । तवं तु असवे सत्त्वमस्त्येव । घटादेर्देशविशेषेऽविद्यमानत्वस्य प्रमाविषयत्वात् । इति । यदुक्त ' प्रपञ्चतन्मिथ्यावयोरेकत्रह्मज्ञानबध्यत्वेन समसत्ताकस्वात् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधनाद्वोतकृतिरिति, तन्न । उभयोरेक बाध्यत्वसम्भवात् । ब्रह्मज्ञानेन प्रपञ्चो निवर्तते । सा निवृत्तिरेव ब॥धः। तत्प्रतियोगित्वमेव प्रपञ्चस्य मिथ्यात्वम् । तत्वज्ञानाधीनेऽस्मिन् आविद्य- कत्वविरह।त् दृश्यत्वं नारित । तदुत्तरोत्पन्नब्रह्मज्ञानान्तराभावात् बाध्यत्व मपि नास्ति । तस्मात् प्रपञ्चस्य यदि मिथ्यात्वं स्यात् पारमार्थिकमेव तत् स्यादिति हतमेवर्तृतम् । (६) दृश्यत्वम् अथद्यदृतुवमशः । तत्रेदमदौ वक्तव्यम् । दृष्टान्ते यन्निरूपिता व्याप्तिरैरिमन् गृहीता तयोः क्रमेण व्यापकत्वं व्याप्यत्वं च, प्रयोगे साध्यत्वं हेतुत्वं चेति नैयायिक मर्यादा । इमामतिप्यमानो न विदुषां प्रवचन । एवं सति शुक्तिरूप्यस्थले योव्र्याप्यव्यापकभाव इति द्रष्टव्यम् । दूरस्थत्वादिदोषवशात् शुक्तिं रजतं मन्यमानः तम्हणायो पसृत्य नेदं रजतमिति तस्वं बुध्यते । अत्र पूर्वः प्रत्ययो बाध्यःउत्तरो