सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रथममिथ्यात्वम् समानम् ” इत्युक्त ’ तदयुक्तम् । असमानत्वात् । दृष्टान्ते हि घटः कुम्भ इत्यत्राभेदो वर्तते । न च तस्य सामानाधिकरण्य प्रतीति भयोजकत्वं भवतीति युक्त तत्रोभयसिद्धेरुद्देश्यत्वम्, प्रकृते तु सचराहित्यं कथं तुछस्य । त्रिकालाबाध्यत्वं हि सस्त्रम् । तदभवो बाध्यत्वमेव । न चेदं तुच्छे सम्भवति, कदाचिदप्यप्रतीयमानस्य बध- योगत् । प्रतीतस्य निवर्तनं हि बाधो नाम । एव बाध्यत्वाभावे तस्रयुक्त दृश्यत्वमपि तुच्छस्य नास्तीति कुतोऽत्र मिलितसिद्धिरपेक्ष णीया । ननु तुच्छे यदि सर्वात्यन्ताभावो न स्यात् तर्हि तस् सदि स्यापद्यतेति चेत् , यदि स्यात् तर्हि तद् बाधितमित्यापद्यतेति समनम् । त्रैकालिकानाध्याभावो हि बाध्यत्त्रमेत्र । ननु कस्यचित् सवं वा तदभवत्रत्वं वा भवेत् । न प्रकारान्तरमस्ति, ‘परस्परविरोधे iहे न प्रकारान्तरस्थितिः ' इति स्थितेः । तथा सति तुच्छस्य सरवमपि नास्ति तदभाववत्वमपि नतीति कथमेतदिति चेत्, अस्मानमुपातलभस्त्र, यः तुच्छमपि वस्त्विव ह्स्व ब्रह्मप्रपञ्चादिभिः सह सम।नं यवहरन् न मनागपि विशेषं प्रतिपद्यते । वस्तुधम ह्ययं सत्वं वा तद्भावो वा । अथ कथं तुच्छस्यासरवमिति चेत् असवं तस्य केनेष्टम् । इच्छ ताऽपि भवता कश्चिदयुगधौ सस्वेन प्रतीयमानस्वानधिकरणत्वमित्य न्यादृशमेवेष्टम् । इदमपि तुच्छस्यासम्भव । अत्रस्तु नो धर्मानधारस्वात् । न चैतदभव दृश्यत्वप्रयोजकःबाध्यवमात्रेण तदुपत्तेरित्यास्तां तावत् । एतेन ‘सत्प्रतियोगितसन्प्रतियोगिकभेदद्वयं वा, सस्रत्यन्त- भववत्वे सति असवत्यन्ताभावरूपं । विशिष्टं , वा साध्ग्रमित्यपि प्रयुक्त ' वेदितव्यम् , यथा जातिशून्यस्वं सामान्यविशेषसमवायाभावानां सामन्यांमेत्युक्त तुच्छेऽतिव्याप्तिरिति कृत्वा तद्भिन्नत्वमपि न निवेश्यं तथाऽत्रापीति ।