पृष्ठम्:विमानार्चनाकल्पः.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरीचिसंहिता विमानार्चनकल्पस्थ् ३००

धुवचोबेरस्य स्यानमाह                                        शान्तिकरणे  काल:                          २८५

तस्य दवीभ्चांसाहित्यकरणेच्छायाम् २६१ अदूमुतानां त्रविध्यम् २८६ मृण्मयविमाने ध्रुवाचंने सति शौन तत्र दि०यानि विनमालकरणेच्छायाम् आन्तरिक्षाणि पुनर्विमानाकरणे विशोष: भौमाना मनेकत्वम् ध्रूवबेरे वणंक्षयादौ कम् तत्र चरेषर्भामानि २८६ नवमूर्त्यादि तले द्रुष्टे कम् २६२ रिथरेषु भोमानि त्रिसप्तलितम: पटल: तेषां स्थनभेदात् दोषाम् जीणेवेरेसति दोष: भौमेषु उत्तमत्वादि

   तत्तयागाप्रकारच                                             दि०यादिषु कर्तम्

कौतुकादीनामंगहीने कर्तम् षट्सप्ततितम: पटल: अंगादिरवरुपं च २८३ शान्तिभेद: २८८ उपाड्गहीने प्राम्,प्रत्यड्गहीने प्राम् अद्भुतशांति: अड्गहीने प्राम् अनावृष्टौ कर्तम् कल्पान्तरम् २९० पटादावालिर०यार्ऽचितस्य जर्णि चेत् कम् कल्पान्तरम् २९१ चतु:सप्ततितम: पटल: प्रुववेयर्चनं चेत् अनावृष्ट्चादौ कर्तम् आचार्यादीना मलाभे कम् त्रमूतशान्ति: आचार्यासंकरे दोम् प्राम् सर्वशान्ति: योगमार्गण प्रतिष्टितस्य मार्गन्तरेण सप्तसप्ततितम: पटल: प्रतिष्टाकरणे दोष: तन्त्रदूविध्यादिकम् ०यवस्था अनुक्तदोषप्रायम् २९३ अथ तयदीनां कौतुकवेरणि अष्टसप्ततितम: पटल: संकरणि चेत् प्राम् २८५ पवित्रायोपणम् कौतुकादीना पुन: प्रतिष्टासमये पवित्रारोपणरस्य फलम् सांकर्यपि दोषानाव: तरयोष्टकल: पञ्चसप्ततितम: पटल: पवित्रारोपणाप्रयोग: अदूमुतोदयनिमित्तम् शान्तयकरणे दोम् बिम्बाऽलम्बप्रमाणं अष्टोत्तरसहरत्रै-