पृष्ठम्:विमानार्चनाकल्पः.pdf/30

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरीचिशसंहिता विमर्चनकल्पस्थ २०८ तीर्थदिने रात्रौ ध्वजावरोहणहीने गर्भालयादूहो सर्वत्र आशौचि प्रा0 २६५ द्विजप्रवेशे प्रा0 अवरोहणे बलिहीने प्रा0 २६६ रवद्योतादीनां मर्भालय प्रवेशे उत्सवान्तरनपनहीने प्रा0 तै विर्मबिस्पृष्टे वा प्रा0 २६८ अनुक्तदोष प्रा0 पूवौक्तदेशेषु मनुष्यादीनां एकोनसप्ततितमः पटलः ताडनादौ प्रा0 अलायाद्वहो पूर्वोक्तताडनादि संभवे मूषकादि स्पर्शनादौ प्रा0 सूतिकादिलनाम् प्रथमावरणे प्रवेशे प्रा0 देवस्य शवदर्शने प्रा0 सूतिकादिना मर्चलनकले दर्शने। प्रथमावरणे गनाविमरणे प्रा0

प्रा0                                                            266 महाबैरे स्वदादि दर्शन प्रा0

आलयाभ्यन्तरे सूतिळदि प्रवेशे वल्नीकादी सम्भ्वे प्रा0 269 तत्पृष्टक्षर्निवेदलने प्रायश्चित्तम् विमानेऽकारणादिमञ प्रा0 ध्रुवबेद्यदी सूतिकादि रपृष्टे प्रा0 अशनिहते महामक्षिकयुते च विमाने शूद्राद्यनुलोमस्प्र्स्टहवविर्निवेदने प्रा0 प्रा0 महापातकिनां प्रविष्टे आकाशे प्रतिसुर्यदर्शने प्रा0 तत् पुष्टहविर्निवेदनेव प्रा0 दिम्दरे प्रा0 ध्रवबेशदौ महापाकि उपलवर्षे प्रा0 प्रभृतिमिर्र्पृष्टे प्रा0 अकले इन्दुक्षयादौ प्रा0 २७० पतितस्य गर्भग्रुह प्रबेशे प्रा0 267 आलयाभ्यन्तरे - सक्तिरत्री दशने प्रा0 महापातळादीनां प्रथमे द्वितीये व ध्रुवबेदौ स्तफंस्पृष्टे प्रा0 आवश्णे निरन्तरसञ्चरे प्र0 गर्भगृहे सर्गादिदीले प्रा0 महापातळि प्रभृतीनां संवत्सरं तत्र सर्पमरणे प्राण धुवादौ सर्पादिभि: स्पृष्टे प्रा0 संचारे प्रा0 ठोपुरंदौ अपदि तत्संसर्गिणा स्पशै प्रा0 मरणे प्रा0 तत्शंसर्गिस्पशे दोष्णे न आलयभ्यन्तरे महावाताद्यभिभवे आशाचिद्विज रपृष्ट हविर्निवेदने प्रा0 ध्रुवबेरादौ आशाचिद्विजस्पृष्टे प्रा0 २६८