पृष्ठम्:विमानार्चनाकल्पः.pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका XIX देवश्स्योत्तमतालवशात् द्वाविंशः पटलः कोतुकाद्रव्याणि, तेषु मानकथनम् 100 गुणाधिक्यम् उष्णीषादीनां प्रमाणम् । हताद्यंगानां प्रमाणम् 101 देव्योर्मानन् 104 फलविशेषकामनया द्रव्यबिशेषः रत्नजस्य रूपमात्रम्. पूजकादीनां तालम् 106 उत्सवबलिबेस्येर्द्रव्य निषेधः सीताविभणी सत्यभामानां कौतुकोत्सवयो: स्थिति विशेषः 93 । कौतुकस्य रूपविशेष:, मानम् देवदेवीप्रभा पीठानां द्रव्यैक्यम् नवताळव्यैविध्यम् 107 कौतुकोत्सषयोर्दवीयोगे फलविशेष: सप्तताळविभाग: 108 आयव्ययनक्षत्रयोनीरांशानयनम् पञ्चताळविभाग: चतुरताळविभागाः 109 आयदीनां फलम्। 94 मानाधिकन्यूने फलम् त्रिताळविभाग: तेजआदिनांसहिने फलम् ध्रुवबेरपीठम्- 35 आवाहनपात्रादीनां लक्षणम् 110 कौतुकादीनां पीठलक्षणम्. पुष्पपाञस्य लक्षणम्, प्रभामण्डललक्षणम्. गन्धपात्रम् मधूच्छिष्ट क्रिया संस्कार 96 धूपपात्रम् , दीपपात्रम् घण्टा, महाघण्टा, अर्घ्यपात्रम् 111 षण्मानानि, तेषां संज्ञा च 97 इवि: पात्रम्, पानियपात्रम्,ताबूलपात्रम् देवानां तालविभाग: देवकल्पमनूजानां त्र्यंशुवं दर्वीं, त्रिपादिका, पादोदळपत्रम् 112 आचमन पात्रम्, जाण्डि नवतालम् 98 देवतालेषु उत्तमत्वादिभेदः सहस्त्रथारापत्रम् प्रादेशिन्यादीजां लक्षणम्। शङ्खनिधिपटूनिधी, 113 उपमानम् 99 दीपाधापात्रम्. दीपाधाप्रति दीपमाला त्रयोविंशः पटलः