पृष्ठम्:विमानार्चनाकल्पः.pdf/135

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पtaल: 22 तद्द्वयेवा चतुरंगुलं बaaहुपर्यन्तं तदेवपार्श्वयोर्मध्यमे पार्श्वमध्यसूत्रं स्यात् । तस्माd` दूव्यंगुलंकर्णावूर्तं तस्माd~ त्र्यंगुलंशॊिरः पृष्ठावूसानंतदेवपरभuजावधिभवति । इत्येवं दक्षिणोक्तृतानि सूत्राणूि षट्चविन्यस्य तत्तत्सूत्रsamgesushiram kruthvaalanthunaayavamaathraaNi suuthraaNi shaThachavinyasya thaththathsuuthrasamgesushiram suthraani sushiresambojya agre prothakunDalam लोहमयं मृण्मयं वा संबध्य सूत्राणि लम्बयेत् । मध्यसूत्र शिखामणे रूध्व संस्पर्शमेव कृत्वालम्बयेत्। स्थानकस्य मध्यसूत्रं मौलिशिखामणेर्मध्ये मूध्वौंभूrसंगस्य नासाग्रस्य च मध्ये कण्ठस्यहृदयस्य कुक्षेर्नाभेर्योने: पादयोश्व मध्येप्रलम्बं तत्तत्सूत्रसंस्पर्श नासाग्रंकुक्षिमध्यं च सूत्राd` मौल्यग्रपर्यन्तं षडंगुलं, हनुमध्यं यवाधिकchathuramgu- लम्,hikaanthamchathurangulM, urumadhyamDh~vayamgulM,jamghaantharamthrayamgulM, jhamghaantharM shadhamgulM,naLiikaantharamshaamgulM, ऊरुमध्यंदव्यंगुलं, जान्वन्तरंव्यंगुलं, जंघान्तरं षडंगुलं, suuthraathpashvaardhamsaardhaashTaagulM, jamghaantharM shaDanmgulM, suuthaathpashvaardhashtaamgulM, angushTaagramsuuthraathpur तोद्ल्यर्धगुलम्, एवं मध्यसूत्रवशात् मानयेत्। baahuparyanthmevapaarshsuunjM syaath~ chuuDhaamaNaumuurdhikarna paalyanthare kuurparayoho पाश्र्वेजानुजंघां गुल्फानां मध्ये प्रलम्बयेत, मौलिमूर्धकृकाटिककुटूंश स्फिकूपाष्णींनां madhye पृष्ठमध्य सूत्रं प्रलम्बयेत्,गण्डपार्श्व वक्त्रबाहोकर्णa चूचुकाग्रमध्ये श्रोणि पार्श्व चोरुजंघयोर्मध्ये वक्त्रबाह्यसूत्रं प्रलम्बयेदेतानेि षट्च पीठावलम्बानि अन्यानि तत्तदंगसंस्पर्शान्येवावलम्बयेत् । aasanasyyordhvakaayasyoththkM puurvavanmadya suuthraadiini shat~suutraanyaasanoparilambbha येत्। मध्यसूत्रं जानोरुपरिष्टात्केशान्तं तन्मध्यगं जानोः पाश्र्वाभ्यां बाहुभ्याश्च मध्यगंसूत्र प्रलम्बयेत् । सूत्राद्वामजान्वन्तरमूथ्र्वकायार्धसमं दक्षिणjaanvantharM रं तदेव चतुरंग्लंत्र्यंग्लंयवोनं वा anyath~sarva पूर्वघल्कारयेत् ।

                         upamaanam

athopamaanam vaksy-paramujasya manibandhaanantaramshThamgulM mushnishasamravakraanthakhamammukham madhyodaraat~ kuurparaantM shadadaargulMabayahastasya madhyaamgulaachchuuchukaanthM thrayodashaamgulM svaagatasya madhyaathraamyantarM dashaamgulamudaramadhyaachCHoNyantare navaamgulam vaamahasthasya madhyamaamgulaagraammedhraantaram shadagulamuulaantaramekaamgula muurumadhyaantarM d~vyamgul jaanvanantharM chaturangulM jMghMyormadhyam panchaMgula nala kaantaram shaMgulaMkakshayorantharampanchamgulam paashnaryantaram