पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

तत्रभवान् कविः।

 सर्वो हि लोको जगत्यस्मिन् परममात्मनः पुरुषार्थ सुखमेव मन्वानस्तदधिगमाय बहुशो यतमानस्तद्विरोधिनो दुःखस्य प्रहाणोपायं विस्मरणहेतुं वा कञ्चिल्लब्धुं ध्रुवं कामयतेतराम् । स च दुर्लभ एव प्रायः, तस्मिंश्चाधिगतेऽपि शास्त्रेभ्यो नूनं स दुर्घट एवातः सुकुमारशेमुषीणां निवृत्तिपरावृत्तानां निर्वृतिवृत्तीनां जनानां कृतेऽमन्दानन्दसन्दोहशालिनोऽपहसितमृद्वीकामधुमधुरिमकाव्याकूपारावगाहनादृते । नान्यद्रुचिरतरं साधनं भुवि विद्यत इति विश्वजनीना प्रतीतिः यदेवावितथमभाणि भट्टमम्मटैः-

   "नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्रां ।
   नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥"

 यदुक्तं च राजानकेन

    "धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
    काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ।
    चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।
    काव्यामृतरसेनान्तश्चमत्कारो विधीयते ॥"

 यतो हि नैकविद्याभ्यसनदारुणानायसन्दर्भस्तावदत्यन्तमनोहारिपरिपाटीपटीयसोऽनणीयः कमनीयचमत्कृतेः काव्याम्बुधेः स्पर्धा क्वचित्कथञ्चिदप्यधिरोहतीति मनाक्कल्पनापि भ्रान्तिकल्पैव नूनं; यतो युक्तमेवाभियुक्तैः प्रयुक्तं वचः-

   "कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् ।
   आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥” इति ।

 अतः सर्वतो नैकविधदुःखदवदहनदग्धानां विदग्धानां हितं दिव्यं खलु भुवि भव्यं नवरसं काव्यरसायनं यत्समस्ततन्त्रपरमप्यपरतन्त्रतया वरीवर्तते प्रवरकविकालिदासभासभवभूतिप्रभृतिभिः प्रतिभाभास्वद्भिः कल्पनाकुञ्जपुंस्कोकिलैः सलीलैः समुद्भावितम् । एतच्च काव्यरसायनं संसेवितं चेत् समस्तक्लेशव्यूहव्यपोहनपुरस्सरं महान्तमानन्दं जनयतीति न मनागपि संशयलवः, यतः सर्वासां काव्यव्यापृतीनां प्रवृत्तिनिमित्तं खलु लोकोत्तरानन्द एव । यत्तूक्तमाचार्यहेमचन्द्रेण काव्यबीजमुद्भावयता "सद्यो रसास्वादजन्मा निरस्तवेद्यान्तरब्रह्मास्वादसदृशी प्रीतिरानन्दः" इति । अयमेव रसास्वादजनितानन्दः कवीनां प्रथमः प्रवर्तकस्तदनु च काव्याध्ययनेनौपचारिकमानुषङ्गिकं वा फलमुपदेशः स च पुनः कान्तासम्मित एव, नूनं भामहमतेऽपि काव्यस्य भूयसार्थोपदेशकृत्त्वाच्च । एवमेव कैश्चन पाश्चात्यैरप्यपश्चिमैर्विपश्चिद्भिर्मन्यते यत् काव्यस्य प्रवृत्तिहेतुरानन्दमात्रमेव, फलं चानन्दसहकृतोपदेशोपलब्धि-

 वि.प्र.५ -