पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पात्राणां स्वभावववर्णना।


तत्रभवान् पुरूरवाः-

 अयं हि सकलसामन्तमौलिमणिरञ्जितपादपीठो विलक्षणगुणगणैकभाजनो निखिलदेवतारूपस्वरूपः सकलकलोऽपि अविकलमतिः अमित्रजिदपि मित्रजेता, विचारवान् अपि चारदृष्टिः, कुपतिरपि कलत्रवल्लभः, आयतलोचनोऽपि सूक्ष्मदर्शनः, नलपृथुप्रभोऽप्यनलपृथुप्रभः, समित्संबन्धस्फुरितप्रतापोऽपि अकृशानुभावोपेतः, पृथ्वीमय इव स्थैर्ये, सवित्रमय इव तेजसि, भारतीमय इव वचसि, लक्ष्मीमय इव सौन्दर्ये, सुधामय इव माधुर्ये, सर्वकालमुर्व्यां भुजङ्गतया भ्राजितः शत्रुघ्नोऽपि विश्रुतकीर्तिः सार्वभौमः सन्ततपराक्रमो विक्रमो नाम सोमवंशीयो राजा रसस्निग्धेऽस्मिन् काव्ये तत्रभवता कविवरेण्येन नायकीकृतः । तस्य सूर्योपस्थाननिवृत्तेतिपदेन धर्मधुरन्धरत्वं, सत्यसन्धत्वम् , वीरत्वम् , “तेन हि मुच्यतां विषादः" इत्यनेन स्ववीर्यविश्वस्तत्वं "उपस्थितसाम्परायो महेन्द्रोऽपि मध्यमलोकात्सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुक्ते" इति मेनकावाक्येन, ‘अस्माकं चायं सांयुगीनः सहायः' इति महेन्द्रवाक्येन इन्द्रसदृशपराक्रमशालित्वम् , महेन्द्रसखित्वम् , “त्रिलोकरक्षी महिमा हि वज्रिणः” इत्यनेन निरभिमानित्वम्, “मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यते हृदयकम्पः" मुहुरुच्छ्वतामध्ये परिणाहवतोः पयोधरयोः तथा चागामिना "स्थाने खलु नारायणमृषिं विलोभयन्यः तदूरसंभवामिमां प्रेक्ष्य व्रीडिता" इति अनेन पद्येन “अस्याः सर्गविधावि"ति पद्येन च सहृदयत्वम् , प्रेमाकुराङ्कुरितचित्तत्वम् , “चित्ररथसन्देशेन महेन्द्रोपकारित्वम् "ननु वज्रिण एव वीर्यमेतदित्यनेन विनयित्वम् , "आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः" इति वैतालिकवाक्येन सूर्योपमत्वम्, “विविक्तादृते नान्यदुत्सुकस्य शरणमित्यनेन गाढप्रेमवत्त्वम्, “प्रतिगृहीतं ब्राह्मणवचनमित्यनेन” विप्रपूजकत्वम्, "तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः, उत्पक्ष्मलं मम सखे मदिरेक्षणायाः तस्याः समागतमिवाननमाननेन" इत्यनेन सरसालङ्कारिकत्वम् “मया नाम जितं यस्य त्वयायं जयमुदीर्यते” इति नायिकायां आदरभाववत्त्वम्, “सेव्यो जनश्च कुपितः कथं दासो निरपराधः" इत्यनेन सप्रणयत्वम् देव्या दासत्वकल्पनापुरःसरम् याथार्थ्यप्रतिपादकत्वम् , “विज्ञाप्यतां देवो यस्तव च्छन्द" इति अनेन दक्षिणत्वम्, देव्या आज्ञासंवाहकत्वम् “भगवन् ऋक्षराज हरचूडानिहितात्मने नमस्ते” इत्यनेन आस्तिकत्वम्, देवार्चकत्वम्, "अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्तेन" इत्यत्र रहसि प्रियसंलिलपिषया परिजनवर्जने दर्शितनीतिप्रवणत्वम् “अयमास्पन्दितैर्वायुराश्वासयति दक्षिणः” इत्यनेन शकुनशास्त्रेऽपि श्रद्धासमेतत्वम्, “उपस्थिता देवी, संवृताकारमास्तामित्यनेन औशीनर्याः अपराधाद् भीतत्वम्, "अनुग्रहो नोपराधः” इत्यत्र देव्याः च्छन्दानुवर्तित्वम् , “अनेन कल्याणि मृणालकोमलं