पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
विक्रमोर्वशीये
(चर्चरी ) गइ अणुसारे मइ लक्खिज्जइ ।
[गत्यनुसारेण मया लक्ष्यते ।]

(चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा)

हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता ।
विभावितैकदेशेन देयं यदभियुज्यते ॥ ३३ ॥

(पुनश्चर्चरी)

 कंइ पंइ सिक्खिउ ए गइलालस
 सा पंइ दिट्ठी जहणभरालसा ॥ ३४ ॥


रातमित्यत्र "नपुंसके भावे क्तः इतिक्तप्रत्ययः । अत्र च राजहंसस्य चोरत्वकल्पनापूर्वकं तर्जनात् द्युतिर्नामविमर्शसन्ध्यङ्गमुक्तं भवति । तल्लक्षणं यथा दर्पणे" "तर्जनोद्वेजने प्रोक्ता द्युतिरिति” ।

 अत्र शोकपूर्णत्वं पद्यस्य प्रतिपादयितुं परमसुकुमारमधुरः सानुप्रासो बन्धः । औपच्छन्दसकं नाम छन्दः ॥ ३२ ॥

(चर्चरी।)

 गतीति-गत्यनुसारेण मत्प्रणयिनीसदृशगतिमत्त्वं तव दृष्ट्वा मया लक्ष्यते यत्सा त्वया दृष्टेति । रे रे हंसेति पूर्वोक्तचरणस्यानुचरणमिदम् ।

(अनया चर्चरिकया उपसृत्य अञ्जलिं बद्धा आह -)

 हंसेति-हे हंस! मे कान्तां प्रियां प्रयच्छ देहि प्रदर्शय । यतः त्वया अस्या मत्कान्ताया गतिर्गमनं हृता चोरिता । यतः त्वयि तादृशी गतिर्दृश्यते अतः त्वं तां मह्यमर्पय । गतिरूपैकदेशग्रहणेन कथं सर्वा सा प्रदेया इति कोऽयं न्याय इत्यपेक्षायां धर्मशास्त्रसम्मतं वाक्यमाह-विभावितो दृष्टः एकदेशः चोरितद्रव्यैकदेशः यस्मिन् तेन चौरेण यद् वस्तु स्वामिना स्तेने स्तेयत्वेन अभियुज्यते समारोप्यते तत्तेन सर्वं देयमिति न्यायात् । यस्मिन् पुरुषे चोरितद्रव्यस्य एकांशोऽपि लभ्यते स एव पुरुषश्चोरत्वेनाध्यवसीयते इति न्यायात् सर्वं वस्तु पूर्णतया चोरितवस्तुनः स्वामिने चोरेण प्रदेयमिति धर्मशास्त्रनियमः । यदाह भगवान् याज्ञवल्क्यः "निहुतेऽभिहितं नैकमेकदेशविभावितः । दाप्यं सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥" अत्रासम्बद्धकथाप्रायत्वादसत्प्रलापो नाम वीथ्यङ्गमुक्तं भवति ।

 अत्रोत्तरार्धगतस्य वस्तुनः चोरत्वकल्पने हेतुत्वात् काव्यलिङ्गमलङ्कारः । मप्रियासदृशी तव गतिरिति प्रतीपमलङ्कारो व्यङ्ग्यः । अनुष्टुब् वृत्तम् ॥ ३३ ॥

(पुनश्चर्चरी)