पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
द्वितीयोऽङ्कः

(इति निष्क्रान्तौ।)

॥ द्वितीयोऽङ्कः॥



 तथा च मध्याह्नवेलायमिति निश्चयार्थं एक एव हेतुः चिह्नं वा पर्याप्तमासीत् । प्रतिपादिते शिखिनः मूलालवाले निषीदने मध्याह्नः सम्प्राप्त इति निश्चयो भवितुं अर्हति । तदापि बहुचिह्नप्रदानेन समुच्चयालङ्कारः । तल्लक्षणं यथा -"समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेदिति" साहित्यदर्पणे । अनेन अधुना विश्रामसमयः स्नानभोजनकालश्च समायातः अतश्चेतो गन्तव्यम् इति व्यज्यते । तथा च काव्येषु मध्याह्नदिवर्णनम् भूषणम् ।

(इति निष्क्रान्तौ।)

 राजविदूषकौ रङ्गभूमितः प्रस्थितौ ।

 इति द्वितीयोऽङ्कः द्वितीयः परिच्छेदः । अङ्कलक्षणं तूक्तं प्रागेव ।

 इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनकुतूहलस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजः प्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदारविन्दद्वन्द्वानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताजलधिकौस्तुभेन एम्. ए. काव्यतीर्थ साहित्यविशारदाद्यनेकोपाधिसमल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोर्वंशीसञ्जीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् द्वितीयाङ्कोन्मेषः ।