पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
द्वितीयोऽङ्कः

 विदूषकः-अणुऊलं एव्व पदं भवदो । ण हु अक्खिदुक्चिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते । ]

 राजा-मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।

 विदूषक:-चिट्ठटु दाब धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु


 अत्र ऋते योगे पञ्चमी- "अन्यारात्" इति सूत्रवचनात् ।

 इह च श्लेषालङ्कारः वृत्तं च अपरवक्त्रं नाम । यदुक्तं पैङ्गले- "अपरवक्त्रं नौर्लौग्न्जौ ज्रौ इति यस्य प्रथमतीयपादयोः नकारौ रेफलकारगकाराश्च तथा द्वितीयचतुर्थयोः-रकारजकारौ च तद्वृत्तं अपरवक्त्रं नाम । वृत्तमिदं अर्धसमम् वैतालीयान्तर्गतम् ॥ २१ ॥

 विदूषक:-एतद् तस्याः इतो गमनं भवतः अनुकूलं इष्टमेव । न खलु अक्षिदुःखितस्य चक्षुरोगरुग्णस्य प्रमुखे सम्मुखे दीपस्य शिखा तेजःज्योतिः सहते। यथा चक्षुरोगिणे दीपशिखा अहिता तथैव सा तुभ्यमहितैव । अत्रान्योक्तिः खलुवाक्यभूषणम् । अक्षिदुःखितेत्यत्र प्राकृते पूर्वनिपातानियमात् दुःखिताक्षस्येतिस्थाने प्रकृतरूपमेव साधु । अत्र कर्तरि पष्टी।

 राजा-मैवम् । मा भवन्तः इत्थं विचारं कुरुत । उर्वश्यां गतम् लग्नम् मनः यस्य एतादृशस्यापि मन देव्यां काशिराजदुहितरि स एव बहुमानः आदरः । किन्तु प्रणिपातोऽनुनयस्तस्य लङ्घनदुष्क्रमणात् अहमस्यां देव्यां धैर्यमवलम्बिष्ये। इर्यं धारयिष्यामीति भावः । प्रणिपातप्रभृतिप्रखरमानपरभव प्रवीणानां समन्तानां इहास्तमितप्रभावाणामुपायानां निरुपायत्वे फलिते सति धैर्यावलम्बनपरे एव राज्ञि प्रतिपादिते “उपेक्षा धैर्यधारणमिति" वचनात् उपेक्षा नाम सन्ध्यङ्गमुक्तं भवति ॥ आत्मनः प्रसादमप्रदर्श्यापि औशीनर्या गमनं उर्वशीबद्धमनसो राज्ञः कृते तु अनुकूलमेवाभवदिति विदूषकाभिप्रायः । तमर्थं राजा निषेधति-वयस्य माणवक ! यत्त्वमात्थ यदौशीनर्या गमनं मेऽनुकूलमेव तन्न । यतः यद्यपि मे मनः उर्वश्यां बद्धं तथापि देव्यामौशीनर्यां मम तादृश एव बहुमानः अस्ति; किन्तु अधुना मया कृतस्यानुनयस्य झगित्यवहेलनं तया कृतम् अनेनागसा दूषिता सा यद्यपीतः अप्रसन्ना परावृत्ता तथापि अहं तस्या अप्रसादं न परिगणयामि । अत एव यद्यपि तस्या इतो गमनं केनापि प्रकारेण ममानुकूलं न, तथापि कथमपि तन्मम न चिन्ताहेतुः । अनेन चाहं अक्षुब्धो भूत्वा अस्यां औशीनर्याः विषये, तस्याः अप्रसादविषये च अहं धैर्यमवलम्विष्ये, मनागपि सचिन्तो न भवामीति भावः । परिच्छन्नभावोऽयं नायकगतं शठत्वं गमयति ॥

 विदूषकः-तिष्ठतु तावद्धीरता । तव नाम धीरता अस्तु । अहं तु बुभुक्षितः

 ९ विक्र०