पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
विक्रमोर्वशीये

 चित्रलेखा-(सकरुणम्) हला उव्वसि! पज्जवत्थावेहि अत्ताणम् अणच्छरा विअ पडिभासि । [हला उर्वशि ! पर्यवस्थापयात्मानम्, अनप्सरेव प्रतिभासि ।]

 राजा -

  मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम् ।
  सिचयान्तेन कथञ्चित्स्तनमध्योच्छ्वासिना कथितः ॥ ८ ॥

(उर्वशी प्रत्यागच्छति ।)

 राजा -(सहर्षम्) चित्रलेखे ! 'दिष्ट्या वर्धसे । प्रकृतिमापन्ना ते प्रियसखी । पश्य -


तरुष्वन्यतमः “मन्दारः स्यात्सुरद्रुमे" इति मेदिनी । “परिणाहो विशालते"त्यमरः । अस्याः हृदयकम्पः प्रसूनमालया अवगम्यः आसीत्, अनेन नायिकायाः नितान्तं कोमलत्वं सूचितम् सानुकम्पत्वं च राज्ञः दयापरिप्लुतेन वचसा । इयमार्याजातिः - “यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पश्चदश सार्या" इति लक्षणात् ॥ ७ ॥

 चित्रलेखा- सकरुणं दैन्येनाह - हला प्रियसखि उर्वशि! आत्मानं पर्यवस्थापय आत्मानं स्वीयां प्रकृतिं प्रापय - चैतन्यं लभस्वेत्यर्थः । यस्माच्चेतना न भवसि तस्मात्त्वं अनप्सरेव प्रतिभासि दृश्यसे, अप्सरसां प्राकृतानपि गुणान् जहासि । अधैर्यं तावत् देवयोनिमापनानामप्सरसामसाम्प्रतम् - अधैर्यं तु मनुष्येषूचितं नदेवतासु इति धैर्यं धारयेत्यर्थः । युज्यते हि सहचर्याश्चित्रलेखाया उर्वशी प्रति सोपालम्भं वचः ॥

 राजा- मुञ्चतीति - स्तनयोः कुचयोर्मध्यभागे उच्छ्वासिना श्वासवेगानुसारं पततोत्पतता सिचयान्तेन वस्त्रान्तेन कथञ्चित् कथितः सूचितः भयकम्पः भयजन्यो वेपथुः कुसुमवत्कोमलं हृदयं न मुञ्चति परित्यजति । हृदयस्य कुसुमसदृशी कोमलतेति कुसुमकोमलपदे वाचकलुप्तोपमालङ्कारः । परार्धे चानुमानम् । पुनश्च बलवान् मृदुं न त्यजति इति सांसारिकः स्वभावश्च द्योत्यते ॥ अत्र स्तनमध्योच्छ्वासित्वात्पटान्तेन च सामान्यतः संगमनात् कम्पपदस्य पुंल्लिङ्गत्वाच्च नायकव्यवहारारोपो व्यज्यते । ध्वन्यते च तयोः परस्परं पूर्वरागः । कथञ्चिदिति पदेन दुरूहत्वं च गम्यते । “वस्त्रं सिचयः पटः पोतः" इति हलायुधः । इयमप्यार्या जातिः ॥८॥

   उर्वशी प्रत्यागच्छति - संज्ञां लभते इत्यर्थः ।

 राजा- सहर्षम् - आनन्दपूर्वकं कथयतीति शेषः । चित्रलेखे ! दिष्ट्या वर्धसे - त्वमतीव भाग्यवती असि, उत्सववती वा । यतः “दिष्ट्या पूर्वो वर्धतिरुत्सवे' इति सागरः । ते महोत्सवस्येयं वेला प्राप्तेति मोदस्व, आनन्दातिशयहेतुश्च-ते .