पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

महाकविकालिदासविरचितम्

विक्रमोर्वशीयम् ।



वेदान्तशास्त्री एम्. ए., एल्एल. बी.,

काव्यपुराणतीर्थ साहित्यविशारद

पण्डित सुरेन्द्रनाथशास्त्रिविरचित-

कल्पलताख्यव्याख्यया समलङ्कृतम् ।


प्रथमं संस्करणम् ।



तच्च

मुम्बय्यां

सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः

,

निर्णयसागरमुद्रणालयकृते तत्रैव मुद्रापयित्वा प्राकाश्यं नीतम् ।



शाकः १८६४, ख्रिस्ताब्दः १९४२.