पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/497

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेष्पितैरथ तयोः परस्परं प्रौढ़िप्रकर्षणपुराणरीति “qና” फलेन शून्यः सुतरां फालैदिव्यमिवागृह्वान् fa' वले: समुल्लासमपाचकार ' बहुना कि प्रलापेन बहुभिरभिहितै: किमद्भुतै ’ बाणेन हत्वा मृगमस्य बाधिर्यमिव मङ्गल्य बाहुराहवमल्लस्य ब्रह्मर्पिभिन्नीह्ममयी वूमस्तस्यकिमस्त्रकौशल 93 भवभुवनमहोत्सवे भाग्यभूमिमपि भारतादिषु '

  • ο ά.

२६८ १३४ اوR ३७९

  • ; २५१

२६ く、9 云く守 ३०९ 8a o १४२ मदकरटिनमुत्कटप्रतापः मदस्तम्वेरमैस्तस्य भदिरेव नरेन्द्रश्री मनस्विनीनां मनसो मन्युपङ्ककलुपं समु मम शुद्धे कुले जन्म मया निपीडधमानास्ते मलयगिरिसमीराः मलयेन तदीयस्त्री मर्मव्यथाविस्मय महति समरसङ्कटे मातृस्तनोत्सङ्गविलास मानग्रन्थिकदर्थनाय d मोलद्विलासालकपल्लवा मुखपरिचितराजहंस मुखमसितपताकया मुखेन्दुसञ्चारकृताभिलाषा • मुदितमनसि जातमानसिद्धौ*** मुष्टिप्रविष्टारुणरत्नदीप मुहुः प्रकोपादूपरिस्थितासू *** २९ २ ゞゞ R« אא R୯ २१ `ሪ‛ቅ ३९ 8t t R& 8 u 8t