पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/399

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ii i iii iiiii S iiii SDS LSL L iiSi ii ii q SSiiiSSi i Sqq i S i S i iiiSSiS S SiS श्रान्वयः सपदि त्वदग्रजस्य भोगहेतोः तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतानां पुरातनः अपि पुण्यचयः विगलति । व्याख्या सपदि झटिति ‘स्राकू झटित्यञ्जसान्हाय द्राङमंत्रु सपदि दुते' 'सद्यः सपदि तत्क्षणे' इत्यमरः । त्वदग्रजस्य तव ज्येष्ठभ्रातुस्सोमदेवस्य भोगहेतोः सुखभोगार्थं तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्ठं भविष्यतीति भावः । हि यस्मात्कारणादिहाऽस्मिञ्जगति विहितानि कृतानि भूरीणि बहुनि दुष्कृतानि कुकर्माणि पैस्ते तेषां कृतपापानां पुरातनोऽपि प्राचीनोऽपि पूर्वसञ्चित इत्यर्थ: । पुण्यचयः सुकृतसमुदायो विगलति नश्यति समाप्तिमेतीत्यर्थः । TTT जल्दी ही तुम्हारे बड़े भाई सोमदेव की सुखानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) न रहेगा । क्योंकि इस संसार में अत्यधिक पाप करने वालों का प्राचीन सचित पुण्य भी क्षीण हो जाता है। भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे । स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥ 乎TF可辽; तत् अत्र भूवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगणाधनः भव | भवि