पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनाया हुवा और तीनों लोकों का रक्षण तथा उद्धार करने में निपुण एक महा

     योद्धा ब्रह्मा के चुल्लू में से प्रकट हुआ ।
          (जहाँ पांच से अधिक श्लोकों में बाक्यपूर्ति हो उसे कुलक कहते हैं ।)
       प्रस्थाप्य शक्रे धृतिमान्भवेति हर्षाश्रुषारिष्ठवडक्सहस्रम् ।
       स शासनात्पह्नरुहासनस्य मरुद्विपक्षक्षयदीक्षितोऽभूत् ॥५६॥
                         अन्वयः
        सः हर्षाश्रुपारिप्लवद्वसहस्त्रं शतं धृतिमान् भव इति प्रस्थाप्य पझरुहा
    सनस्य शासनात् मरुद्विपक्षक्षयदीक्षितः अभूत् ।
                         व्याख्या
        स राजा हर्षाश्रुभिरानन्दाश्रुभिः पारिप्लवं चञ्चलं 'चञ्चलं चपलञ्चैव
    पारिप्लवपरिप्लवे’ इत्यमरः । वृशां नेत्राणां सहनं यस्य तं शतं सहस्रों द्वं
    धृतिमान् भव धैर्यं धारयेस्याश्वास्येति शेषः प्रस्थाप्य पुनस्स्वस्थाने निवर्तनाय
    नियोज्य प→रुहासनस्य पद्मासनस्य ब्रह्मणः पट्टेरुहं तमरसं सारसं सरसीरुह-
    मित्यमरः । शासनदाज्ञया मस्तां देवानां विपक्षाः शत्रवो दैत्यास्तेष क्षये
    नादो वीक्षितः गृहीतवक्षः कृतसङ्कल्पोऽभूत् जातः ।
                         भाषा
        उस बीर ने हर्षे जनित अशुओं से चंचल हजार आँखवाले इन्द्र को ‘धैर्यं
    रक्खो' ऐसा कह कर और उसको बिदा कर ब्रह्मा की आज्ञा से दैत्य के
    नाश करने का बीडा उठाया ।