पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धारण करने वाला (एक वीर प्रकट हुआ ।)

स्वसुन्दरीबन्दिपरिग्रहाय दत्तोऽञ्जलिः सम्प्रति दानवेन्द्रेः। इति प्रहर्षादमराङ्गनानां नेत्रोत्पलश्रेणिभिरच्यैमानः ॥५२॥

                 अक्षया।
  सम्प्रति दानवेन्द्रेः स्पःसुन्दरीबन्पिरिग्रहाय अञ्जलिः दत्तः इति प्रहर्षात्

अमराङ्गनानां नेत्रोत्पलश्रेणिभिः अच्यमानः (सुभटः प्रादुरासीत् ।

                  व्याख्य
  सम्प्रत्यधुना राज्ञः समुःपत्त्यनन्तरं दानवेन्द्रेवैश्यधुरन्धरैः स्वः स्वर्गस्य सुभ्वयं ।

एव बन्दिनो वशीकृताः स्त्रियः स्तुतिपाठिका वा ‘बन्दिनः स्तुतिपाठकाःइत्यमरः । तासां परिग्रहाय सून्वरस्त्रीत्वेन स्तुतिपाठकात्वेन वा हरणायाऽञ्जलिर्दत्तः । अस्य राज्ञो भयात्सुरसुन्दरीबन्दिकरणाय तसां हठपहरणस्य साहसस्तैः परित्यक्त इति शहदेतत्कार्यजनितऽऽनन्दोद्रेकेणाऽमराङ्गनानां देवाङ्गनानां नेत्राणि नयनान्युपलानीव कमलानीव तेषां श्रेणिभिः पङिक्तभिरच्यंमानः पूज्यमानो दृश्यमान इत्यर्थः। न दानवा इतः परमस्य कृपयाऽस्मान्बन्दीकरिष्यन्तीति देवाङ्गनाभिः प्रसन्नभिदृग्भिरबलोक्यमान इति भावः । कमलपङ्क्तिभि रथैमाने प्रहर्षस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । नेत्रयोः कमलसाम्यादुपमा । नेत्राण्येव कमलानीति रूपकमपि । अतस्तेषां सङ्करः।

                     भाषा
    इस बोर के उत्पन्न हो जाने पर अब दानवेन्द्रों ने भय से, स्वर्गीय ललनाओं