पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्य महाकाव्यस्य महत्त्व किमु वर्णनीयम् । विविधच्छन्दसामलङ्काराणां नूतनोत्प्रेक्षाणां गभीरध्वनीनाञ्चाऽऽकरेऽस्मिन् महाकाव्ये कालिदासभारव्याद्यमर कीर्तिमतां महाकवीनां पदे पदे स्मरणं भवतीत्येत्काव्यानुशीलनचणानां नाऽविदितम् । रसमाधुरीप्रवाहपरम्पराणां निधिरूपमेतन्महाकाव्यं ब्रह्मास्वाद सहोदरानन्दं समप्र्य हर्षयत्येव पाठकान् । ऐतिहासिकमिदं महाकाव्यं संस्कृत विद्वाँस ऐतिह्यरसानभिज्ञा इति पाश्चात्यानां सबलमाक्षेपं दूरत एव शतधा करोति । ऐतिहासिके काव्ये भूगोलस्य ज्ञानं सापेक्षम् । अतोऽत्र तात्कालिक-भारत मानचित्रं प्रकाशितम् । तेन चरितनायकस्य विजययात्रासु भारते कुत्र कुत्र गमनं जातमिति च्छात्राणां सुस्पष्टं भवेत् । विश्वाथिनां सौकयर्थमत्र परिशिष्टेष प्रधाननाम्नामन क्रमणिकाऽवकारादिक्रमेण सप्तसर्गान्तर्गतश्लोकसूची सूक्तिसंग्रहश्च संकलिताः । तत्रैव ग्रन्थनायकं ग्रन्थ ञ्चाऽवलम्ब्याऽद्ययावत्प्रकाशितानां लेखानां पुस्तकानाञ्च सूची संयोजिता । येन सौभाग्यात्संस्कृतच्छात्रेषु केषाञ्चिदस्मिन्विषये विशिष्टाध्ययने नवीनाविष्करणे चेच्छा जागर्ति चेत्तेषामायासमन्तरैव सर्व पूर्वजातं विदितं भवेत् । टीकालेखने श्रीमतां पण्डितवर्याणां श्री रामकुबेरमालवीयानां साहाय्यं प्रत्येकं सगन्ते प्रेम्णा स्वीकृतमेवेति ते धन्यवादाहः । श्रीमतः पूज्यवर्येभ्यः श्री बलदेवो पाध्यायेभ्य एम्. ए. साहित्याचार्येभ्यो हिन्दूविश्वविद्यालयीय-भारतीविद्यालया (College of Indology) ध्यापकेभ्यः सहस्रशो धन्यवादा वितीर्यन्ते । यैर्भाषा टीकायामन्यत्र च यथोचितपरामर्शप्रदानेन परमनुगृहीतोऽहम् । श्री पं. राज नारायणशर्माणो िहन्दू विश्वविद्यालयीय-संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा धन्यवादैरभिनन्द्यन्ते । यैस्सहर्ष सर्वदैव कठिनाप्रयुक्तशब्दसिद्धौ स्वानुपमशब्द शास्त्रज्ञानेन शब्दसिद्धिं संसाध्य महानपकारः कृतः । श्रीमन्तो बटकानाथशास्त्रि