पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदायलालास्फात्ताकस्थलाभुवाममुग्धदौग्धाब्धसमात्वषा पुर: | दवामिनिर्दग्धवनस्थलोपमं विलोक्यते कञ्जलकश्मलं नभः ॥९॥ श्रन्वयः अमुग्धदुग्धाब्धिसमत्विषां यदीयलीलास्फटिकस्थलीभुवां पुरः कजल कश्मलं नभः दवानिनिर्दग्धवनस्थलोपमं विलोक्यते । व्याख्या अमुग्धः स्वच्छश्चासौ दुग्धाब्धिः क्षीरसागरस्तेन समाः समानास्त्विषः कान्तयो यासां ता यदीयाः कल्याणपुरसम्बन्धिन्यो लीलाया विलासस्य क्रीडार्थ मारचिताः स्फटिकस्थल्यः स्फटिकमणिनिर्मितभूमयस्तासां पुरोऽग्रे कज्जल वत्कश्मलं श्यामवर्ण नभ आकास्न ववाग्नना दबाग्निना दावानलेन निर्दग्धं भस्मीकृतं वनस्थलमरण्यप्रान्तस्तस्योपमासादृश्यं यस्य तद्वद्विलोक्यते दृश्यते । स्फटिक स्थल्याकाशायोनैर्मल्यसामान्यत्वेऽपि स्फटिकस्थल्याः शुभ्रवर्णत्वादधिकसौन्दर्य

मिति भावः । ततश्च व्यतिरेकध्वनिः ।

निर्मल क्षीर सागर के समान शुभ्र कान्ति वाले जिस कल्याण पुर के स्फटिक के बने हुवे क्रीडाङ्गणों के सामने वाञ्जल के ऐसा काला आकाश दावानल से जले हुए वनस्थल के समान दिखाई देता था । तटदुमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयञ्छूियम् । स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ॥०१॥ अन्वयः