पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ५ ] विक्रमाङ्कदेवण्वरितम् |

अध्युवास वनवासमण्डलं तद्दिनानि कतिचिन्नृपात्मजः ।
योषितामुपवनस्थलीभुवः कर्तुम दुतावलाससाक्षिणीः ॥ २३ ॥
उञ्चचाल पुरतः शनैरसौ लोलया मलयदेशभूभुजाम् ।
पूर्वदर्शितपराक्रमस्मृति सैन्यतूर्यनिनदैः प्रबोधयन् ॥ २४ ॥
एनमेय जयकशिपार्थिव: प्रार्थितादधिकमर्पपद्धनम् ।
निश्चलामकृत हासचन्द्रिकां कौङ्कणप्रणयिनी मुखेन्दुषु ॥ २५ ॥
आलुपेन्द्र मयदातविक्रमस्यक्तचापलम
लमसाववर्धयत् ।
दोपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥ २६ ॥
व्यापृतैरविरतं शिलीमुखैः केरलक्षितिपथामचक्षुषाम् ।
पूर्वकल्पितमसावदर्शयदण्डपालिषु निवासमश्रुणः ॥ २७ ॥
तं विभाव्य रभसादुपागतं क्षमाभुजंगमुपजातसाव्यसा |
लोलवारिनिधिनील कुण्डला द्राविडक्षितिपभूकम्पत ॥ २८ ॥
तस्य सज्जधनुषः प्रतिक्रियाशून्यपौरुष विशेषशालिनः ।
द्राविडेन्द्रपुरुषस्ततः समामाजगाम नयमार्गकोविदः ॥ २९ ॥
मौलिचुम्बितवसुंधरातलः कुन्तलेन्द्र तनयं प्रणम्य सः ।
व्याजहार दशनांशु पल्लवन्यस्तकोमलपदां सरस्वतीम् ॥ ३० ॥
कञ्चुलुक्यनृपवंशमण्डन त्वगुणान्गणयितुं प्रगल्भते ।
धाम पङ्करुहिणीविलासिनः कस्य संकलयितुं विदग्धता ॥ ३१ ॥
वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः ।
एति यत्प्रभव मैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः ॥ ३२ ॥
खड्गबारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलेः ।
तत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥ ३३ ॥
त्वदुजमण विचापनिस्वनः कैरसौ समरसीघ्र सह्यते ।

V. 24. स्मृति Ms. ४१