पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवचरितम् ।

नो केषांचिद्वचनमशृणोनाकरोन्मक चिन्तां
शकश्चित्रार्पित इव परं छाययाभूद्धिः ॥ ७४॥
तेषां जगत्तयपवित्रचरित्रभाजां
धत्तेस्म मुक्तिकलश: कुलशेखरत्वम् ।
यस्याग्रिहोत्रपरिशीलनजेन जाता
स्वेदाम्भसेव कलिकालकलङ्कशान्तिः ॥ ७५ ॥
शङ्के रुहवसतिना स्थापिता शान्तिहेतो.
रन्योन्येर्ष्याकलहचतुरा याश्चतुननेषु ।
एकत्रैव स्वमुखकमले लीलया वल्लभानां
चक्रे तासामपि चतसृणां यः श्रुतीनां निवासम् ॥ ७६ ॥
दाता पराक्रमधनः श्रुतपारदृश्वा
नाम्नास्य राजकलंशस्तनयो बभूव ।
मालेयभूधरगुहास्तिमिरच्छलेन
यस्याधुनापि मखधूममिवो मन्ति ॥ ७७ ॥
द्राक्षापूर्णान्यखिलजनताभोग
हेतो नानि
व्याख्या स्थानान्यमलसलिला यस्य कूपाः प्रपाश्च ।
स्थानेस्थाने सुकृतवसतेर्मण्डला ग्रावतंसा
धर्मस्याविष्कृत कलिमयस्याङ्गरक्षा बभूवुः ॥ ७८ ॥
क्षमासार: सारस्वतरसनिधानं श्रुतिनिधि :
समुत्पन्नस्तस्मादमलयशसो ज्येष्ठकलशः ।
महाभाष्यव्याख्यामखिलजनवन्द्यां विद्धतः
सदा यस्य च्छात्रैस्तिलकितमभूत्प्राङ्गणमपि ॥ ७९ ॥

[सं० १८ ० XVIII. 74. ° मसृणोन्ना ° Ms. - XVIII. - 77. राजकळसस्त ● Ms.