पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १६]

यमुनुवां पुसृणलेपकवोष्णमङ्गं
यद्यौवनोष्ममधुराणि कुचस्थलानि ।
कामस्य तत्सकलकामुकयामिकस्य
श्यामासु जीवितमजायत शैशिरीषु ॥ ४७ ॥
शुभेषु राङ्कषपटेषु हसस्तिकास
लोलाहसम्मलयजेन्धनपावकासु |
कृष्णागुरुज्वलनधूम शेखासु चासी-
त्रैलोक्यकामुकजयी मदनप्रतापः ॥ १८ ॥
विक्रमाङ्कदेवचरितम् |
अङ्गारहासिषु विलासगृहोदरेषु
विस्तीर्ण तूल पटकल्पितवेष्टनेषु ।
उष्णेषु च प्रणयिनीकुचमण्डलेषु
शान्ति जगाम शिशिरस्य तुषारगवः ॥ १९ ॥
गांत्रेषु सौष्ठवकृता मृगयाश्रमेण
श्यामाभिरुल्लिखितमन्मथावस्तराभिः |
आलिङ्गनैश्च सुदृशामनु रामतोसौ
सर्वर्तुगोतिलकं शिशिरं विवेद ॥ ५० ॥
गौरीविभ्रमधूपधूमपटलयामायमानोदराः
कण्ठक्षोभयान्न ये कवलिताः श्रीकण्ठहारोरमैः ।
स्फारोन्मीलितशारदागृहबृहद्वारा मुदा निर्गता-
स्ते श्लाघामलभन्त कुन्तलपतेः कैलासरौद्वानिलाः ॥ ५१ ॥

स्पृष्टाः •स्तोकं वितस्ताततुहिनकणैः पोडयन्तः पयोष्णी १४१ XVI. 48. व्घोषकासु Ms. - XVI. 49. विस्तीर्ण om. Ms.--XVI. 61. · ° मोदरा: Ms.; Ms. • वृधारषास्ते omits 5 syllables of 3rd Pada ; रौलानेला: ALS.