पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

....... विक्रमाङ्कदेवचरितम् ।

कुमस्मितसंकोची क्रौञ्चनदेशकः ।
मित्रमुत्तरवायूनां वियलावण्यतस्करः ॥ १ ॥
शरत्कालासपक्कान्तकान्तवकेन्दुषलभः ।
अथाजगाम हेमन्तः सामन्तः स्मरभूपतेः ॥ २ ॥
शरद्वितीर्ण सौभाग्यमङ्गदक्षः क्षमापतेः ।
कान्तामुखानां हेमन्तः सेवकत्वमशिक्षत ॥ ३ ॥
अजायन्त विभावर्यस्तपने मन्दतेजसि |
दिवसग्रस्त विस्तारकर्षणाय कृतक्षणाः ॥ ४ ॥
दोलयन्तः कपोलेषु कस्तूरीपत्रबन्धुषु ।
अलकानलकास्त्रीणां वषुः कैलासवायवः ॥ ५ ॥
रतिकोपे प्रसादे च दधानाः परिपूर्णताम् ।
आयामवत्यो यामिन्यः कामिनीनां मुदेभवन् ॥ ६ ॥
मौढत्व माचरन्तीभिनत्वा संकोचपात्रताम् |
आक्रयन्त त्रियामाभिः श्रीजिता इव वासराः ॥ ७ ॥
अलभन्त नमःक्षेत्रे तारास्तरलकान्तयः ।
त्विषं सुषारबीजानां नूतनाङ्कुरशालिनाम् ॥ ८ ॥
सशत्र कन्दर्पदपष्मपरिचिन्तनात् ।

शीतेन मदिराक्षीणां नास्पृश्यत कुचस्थली ॥ ९ ॥
अभूवन्नद्भुतोष्माणः शीतव्याप्ते जगत्तये ।
कुचो सङ्गतः कृशाङ्गीणां स्थानं मन्मथतेजसः ॥ १० ॥
यामिनीमिरनीयन्त सततं कामिनीजनाः |
अनङ्गसंगतैरङ्गैर्गा ढालिङ्गनकौतुकम् ॥ ११ ॥

[स° १६ XVI. 2. The Ms. inserts after this verse, युग्मं - XVI. 3. कौतमु- खानां Ms.